Book Title: Nandanvan Kalpataru 2013 12 SrNo 31
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 10
________________ निरस्तनिःशेषमलात्मकत्वतः किलाऽङ्गिनां भक्त्यनुरागसङ्क्रमैः । बभार यो विद्रुमकान्तिसोदरं, वपुः स जीयाद् वसुपूज्यनन्दनः ॥१२॥ समीहितं यत्र ददत्यनारतं, सुरद्रुवदानमृणध्वनिर्गतः । अनाथतां वाच्यमृते जगत्रये, स वो वितन्याद् विमलो मलोज्झितान् ॥१३॥ अनन्तनेता स शिवाय देहिना-मनन्तधर्मात्मकवस्तुदेशकः । वशीकृतानन्तचतुष्टयान्वितो, निरास योऽनन्तसुतोर्जितं क्षणात् ॥१४॥ य आदिशद्धर्ममधर्मभिच्चतु-विधं परब्रह्मवशत्वकार्मणम् । स कर्मनिर्मन्थकधर्मतीर्थकृद् विनिर्मिमीतां शिवशर्म देहिनाम् ॥१५॥ मृगोऽपि यत्पादयुगस्य सेवनं, वितन्तनद्धर्मवतां धुरि स्थितः । अवापिवान् श्रीभूतराजमण्डलं, स आचिरेयोद्भुतभूतयेऽस्तु वः ॥१६॥ य उद्गटाभोगवतीः सभूषणा, मुमोच षट्खण्डभुवो वधूरिव । स कुन्थुतीर्थाधिपतिः पवित्रये-ज्जगत्रयं त्रासितभावशात्रवः ॥१७॥ तृणाय मत्वा ननु चक्रवर्तिनः, श्रियं शिवश्रीपुरतो य आददे । महातपस्यां तदवाप्तये स वो, व्यपाकरोत्वारमरो जिनाधिपः ॥१८॥ अचीकर यो निजपादसेवनं, जवान्लूदेवासुरराजराजिभिः ।। तमप्यजैषीन्मदनं य आदरात्, स मल्लिनाथः प्रथयेत् सुखानि वः ॥१९॥ जडप्रियः क्षुद्रतया समाश्रितो-उप्युपक्रमं यस्य निषेव्य कूर्मकः । क्षमोऽभवन् क्ष्मामपि धर्तुमुच्चकैः, स सुव्रतोऽर्हन् व्रतसम्पदेऽस्तु वः ॥२०॥ अनीनमद् यो द्विषतो महीभुजो, भुजालवद् गर्भगतोऽपि हि प्रभुः । नमिर्जिनेन्द्रो जगतामुपद्रवान्, द्रुतं स विद्रावयताज्जितेन्द्रियः ॥२१॥ कुमारतां यः कलयन्नपि स्वयं, कुमारभावं निरमूलयत्ताम् । अरिष्टनेमिर्भगवान स देहिनां, पिनष्ट कष्टानि वरिष्ठचेष्टितः ॥२२॥ अलूलुठद् यः कमठं शठाशयं, स्मयाचलात् तुङ्गतरादपि क्षणात् । जिनोऽश्वसेनाङ्गभवो भवक्षयं, क्षमावतामातनुतांतरामयम् ॥२३॥ सुराङ्गनानां वदनेषु कुङ्कुमा-वलेपलीलां कलयन्त्य उच्चकैः ।। प्रभा जयन्तु त्रिशलाङ्गजन्मनो, द्विधाऽपि धर्मं प्रकटीचरीक्रतः ॥२४॥ विधाय येषां स्मरणं शरीरिणो, ययुः प्रयास्यन्त्यपि यान्ति निर्वृतिम् । जगन्ति नामाकृतिमुख्यभेदत-श्चतुर्विधास्तीर्थकृतः पुनन्तु ते ॥२५॥ अधिष्ठिता हंसवरं तनोति या, विलासमन्तःसविशुद्धमानसम् । सरस्वती सा परमेष्ठिसम्भवा, पराञ्चितं सच्चिनुतां सतां तताम् ॥२६॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 120