Book Title: Nadigyan Tarangini
Author(s): Hargovinddas Harjivandas
Publisher: Hargovinddas Harjivandas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१२२)
अनुपानतरंगिणी.
ગળાના ગુણ અને અનુપાન, गडूचीकटुकीलध्वी स्वादुपाकारसायनी ॥ संग्रहीकषायोष्णाच बल्यातितामिदीपिनी ॥ कामलाकुष्टवाताश्र ज्वरपित्तकृमिन्जयेत् ८२ घृतेनवातंसगुडाविबंधा ॥ पित्तंसिताट्यामधुना कफंच ॥ वातास्रमुग्रंरबुतैलमिश्रा शुठयामवातं शमयेगुडूची ॥ ८३ ॥ अमृताकाथकल्काभ्यां सक्षीरंविपचेघृतम् ॥ वातरक्तंजयत्याशु कुष्टंजयतिदुस्तरं ॥ ८४ ॥ गुडूत्रीस्वरसःकर्ष क्षौद्रस्यान्माषकोन्मितम् ॥ सैंधवंक्षौद्रतुल्यंस्यात् सर्वमेकत्रमर्दयेत् ॥ ८५॥ अंजयन्नयनंतेन पिल्लार्मतिमिरंजयेत् ॥ काचंकंडूलिंगनाशं शुक्लकृष्णगतानगदान् ८६ जीर्णज्वरंकफकृतंकणयासमेतः श्छिन्नोद्भवोद्भवकषायकएषहंति ॥ रामोदशास्यमिवरामइवप्रलंब रामोयथासमरमूर्द्धनिकार्तवीर्यम् ॥ ८७ ॥ समधुच्छिन्नास्वरसो नानामेहनिवारणः ॥ वदंतिभिषजः सर्वे शरदिंदुनिभानने ॥ ८८ ॥
गणे [ सीना आ3 ६५२नी खेपी त ] तीक्ष्णु, १४ी, પાકમાં સ્વાદિષ્ટ, રસાયન [ જરા વ્યાધિ હારક) છે. મળને ગ્રહણ કરनारी, पायली, २भ, शतिने धारना२, १४।२।(नने ही ४२ना૨; તથા કમળો, કોઢ, વાતરકત, તાવ, પિત્ત અને કૃમી રોગ એ સર્વને
*गा, गुडुची, गुय. गुणवेश, jणा, छिन्न३९, समता, क्यस्या, अमृतवेस, पासाहिनी, यासा, ती, छिना, यसक्ष. , છિન્નેર્દવા, વર વિનાશનિ એ સધળાં ગળાનાંજ નામ છે.
For Private And Personal Use Only

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177