Book Title: Nadigyan Tarangini
Author(s): Hargovinddas Harjivandas
Publisher: Hargovinddas Harjivandas
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. (१३६)
%3D
अनुपानतरंगिणी.
કંદ વિષનાં ચિહે. વછનાગ આદિ વિષના ખાવાથી છાતી દૂખે મૂચ્છ, દાહ, અને ને તાળવામાં બળતરા થઈ મનુષ્ય તકાળ મરણ પામે છે.
કંદ વિષ કેટલા પ્રકારનાં છે? अष्टादशविधज्ञेयं कन्दजंपरिकीर्तितम् ॥ कालकूटंमयूराख्यं बिन्दुकंसक्तुतंतथा ॥ ३९ ॥ वालुकंवत्सनाभंच शंखनाभंसुमंगलं ॥ शृंगीमर्कटकंमुस्तं कर्दमंपूष्करंशिखी ॥ ४० ॥ हारिद्रहरितंचकं विषंहालाहलाव्हयम् ॥
કંદથી ઉત્પન્ન થનારાં ઝેર ૧૮ પ્રકારનાં છે એટલે કાળકૂટ, ૧ भयर, २ गि, 3 शतु, ४ पाणु, ५ पसिनाल (नाग) , रामनाम, ७ सुभाष, ८ शृंगी, " भट, १० भुरत, १४६म, १२ ५०४२, 13 शिभी, 1४ ४२, १५४रित, १९ २४, १७ मने - લાહલ. ૧૮
તેઓનાં લક્ષણ घनरूक्षंचकठिनं भिन्नांजनसमप्रभम् ॥ ४१ ॥ कन्दकारंसमाख्यातं कालकंतंमहाविषम् ॥ मयूराभंमयूराख्यं बिन्दवद्विन्दुकःस्मृताम् ॥ ४२ चित्रमुत्पलकन्दाभं शक्तुकंशक्तुवद्भवेत् ॥ वालुकंवालुकाकारं वत्सनाभंतुपाडुरम् ॥४३॥ शंखनाभंशंखवणे शुभ्रवर्णसुमंगलम् ॥ घनगुरुचनिवडं शृंगाकारंतु,गिकम् ॥ ४४ ॥ मर्कटंकपिवर्णाभं मुस्ताकारंतुमुस्तकम् ॥ कर्दमंकर्दमाकारं सितपीतंचकर्दभम् ॥ ४५ ॥ पुष्करपुष्कराकारं शिखिशिखिशिखाप्रभम् ॥ हारिद्रकंहरिद्रामं हरितंहरितस्मृतम् ॥
For Private And Personal Use Only

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177