SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१२२) अनुपानतरंगिणी. ગળાના ગુણ અને અનુપાન, गडूचीकटुकीलध्वी स्वादुपाकारसायनी ॥ संग्रहीकषायोष्णाच बल्यातितामिदीपिनी ॥ कामलाकुष्टवाताश्र ज्वरपित्तकृमिन्जयेत् ८२ घृतेनवातंसगुडाविबंधा ॥ पित्तंसिताट्यामधुना कफंच ॥ वातास्रमुग्रंरबुतैलमिश्रा शुठयामवातं शमयेगुडूची ॥ ८३ ॥ अमृताकाथकल्काभ्यां सक्षीरंविपचेघृतम् ॥ वातरक्तंजयत्याशु कुष्टंजयतिदुस्तरं ॥ ८४ ॥ गुडूत्रीस्वरसःकर्ष क्षौद्रस्यान्माषकोन्मितम् ॥ सैंधवंक्षौद्रतुल्यंस्यात् सर्वमेकत्रमर्दयेत् ॥ ८५॥ अंजयन्नयनंतेन पिल्लार्मतिमिरंजयेत् ॥ काचंकंडूलिंगनाशं शुक्लकृष्णगतानगदान् ८६ जीर्णज्वरंकफकृतंकणयासमेतः श्छिन्नोद्भवोद्भवकषायकएषहंति ॥ रामोदशास्यमिवरामइवप्रलंब रामोयथासमरमूर्द्धनिकार्तवीर्यम् ॥ ८७ ॥ समधुच्छिन्नास्वरसो नानामेहनिवारणः ॥ वदंतिभिषजः सर्वे शरदिंदुनिभानने ॥ ८८ ॥ गणे [ सीना आ3 ६५२नी खेपी त ] तीक्ष्णु, १४ी, પાકમાં સ્વાદિષ્ટ, રસાયન [ જરા વ્યાધિ હારક) છે. મળને ગ્રહણ કરनारी, पायली, २भ, शतिने धारना२, १४।२।(नने ही ४२ना૨; તથા કમળો, કોઢ, વાતરકત, તાવ, પિત્ત અને કૃમી રોગ એ સર્વને *गा, गुडुची, गुय. गुणवेश, jणा, छिन्न३९, समता, क्यस्या, अमृतवेस, पासाहिनी, यासा, ती, छिना, यसक्ष. , છિન્નેર્દવા, વર વિનાશનિ એ સધળાં ગળાનાંજ નામ છે. For Private And Personal Use Only
SR No.020492
Book TitleNadigyan Tarangini
Original Sutra AuthorN/A
AuthorHargovinddas Harjivandas
PublisherHargovinddas Harjivandas
Publication Year1899
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy