Book Title: Lokprakash Part 02
Author(s): Vinayvijay, Motichand Oghavji Shah
Publisher: Agamoday Samiti
View full book text
________________
( ४५८ )
लोकप्रकाश ।
[ सर्ग २०
त्रयोविंशतिरुक्ताः प्राक् ते चिप्यन्ते भवेत्ततः । त्रयोदश सहस्राणि सतत्वा सप्तशत्यपि ॥ ३७७ ॥ युग्मम् ||
सर्वान्तर्मण्डलस्थस्य परिधिर्यः पुरोदितः । एकविंशत्यधिकाभ्यां शताभ्यां सोऽपि गुण्यते ॥ ३७८ ॥ जातः षट् कोटयः षण्णवतिः लक्षाः स्वरूपतः । चतुस्त्रिंशत् सहस्राणि षट्शत्येकोनसप्ततिः ॥ ३७९ ॥ सहस्त्रैखयोदशभिः सतत्वैः सप्तभिः शतैः । एषां भागे हृते लब्धा मुहूर्त्तगतिरैन्दवी ॥ ३८० ॥ योजनानां सहस्राणि पंचोपरि त्रिसप्ततिः । चतुश्चत्वारिंशान्यंशशतानि सप्तसप्ततिः ॥ ३८१ ॥
मुहूर्त्तगतिरित्येवं भाव्येन्द्वोः प्रतिमण्डलम् । विभाज्योक्तभाजकेन प्राग्वत् परिरयं निजम् ॥ ३८२ ॥
Jain Education International
मुहूर्त्तीयगतौ यद्वा वर्धन्ते प्रतिमण्डलम् । त्रियोजनी पंचपंचशाश्च षमवतिः शताः ॥ ३८३ ॥ भागा एकयोजनस्य विभक्तस्य सहस्रकैः । त्रयोदशमितैः सप्तशता च पंचविंशया ॥ ३८४ ॥ युग्मम् ॥
मेने सवर्थ साववा माटे २२१ वडे भेटले १३७२५ भावशे. ३७६-३७७.
વળી સર્વાન્તર મડળમાં રહેલા ચંદ્રમાના પૂર્વે જે પિરિષ કહ્યો છે તેને પણ ૨૨૧
વર્લ્ડ શુષ્ણેા. એટલે તે ૬૯૬૩૪૬૬૯ આવશે. અને ૧૩૭૨૫ વડે ભાગવાથી ચંદ્રમાની મુહૂત્તगति २०७३ ७४४ योग्न भावशे. ३७८-३८१.
૧૩૭૨૫
એવી રીતે બેઉ ચંદ્રમાની પ્રત્યેક મંડળે મુહૂત્ત ગતિ, પૂર્વવત્ પેાતાના પરિધિને ઉક્ત ભાજથી ભાંગતાં જે આવે તે સમજવી. ૩૮૨,
અથવા તેા, પ્રત્યેક મંડળે મુહૂત્ત ગતિમાં ૩
३८३-३८४.
૯૬૫૫ ચેાજન વધે છે એમ સમજવું.
1३७२५
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/283a495523be3c56cdb798aa895ff8973c942373dd52f7161b02cf7d0f37990f.jpg)
Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536