Book Title: Lokprakash Part 02
Author(s): Vinayvijay, Motichand Oghavji Shah
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 521
________________ (५००) लोकप्रकाश । [सर्ग २० लोके तु रत्नमालायाम् तुरगमुखसदृशं योनिरूपं चराभम् शकटसममथैणस्योत्तमांगेन तुल्यम् । मणिगृहशरचक्रनाभिशालोपम भम् शयनसदृशमन्यञ्चात्र पर्यकरूपम् ॥ ६४१ ॥ हस्ताकारनिभं च मौक्तिकनिभं चान्यत् प्रवालोपमम् धिष्ण्यं तोरणवत्स्थितं मणिनिभं सत्कुण्डलाभं परम् । क्रुध्यत्केसरिविक्रमेण सदृशं शय्यासमानं परम् चान्यदन्तिविलासवस्थितमतः शृंगाटकव्यक्ति च ॥ ६४२ ॥ त्रिविक्रमाभं च मृदंगरूपम् वृत्तं ततोऽन्यद्यमलद्वयाभम् । पर्यकरूपं मुरजानुकार मित्येवमश्वादिभचक्ररूपम् ॥ ६४३ ॥ इत्याकतिः ॥ ११ ॥ सप्तषष्टिलवैः सप्तविंशत्याभ्यधिकान्यथ । योगो नवमुहूर्तानि शशिनाभिजितो मतः ॥ ६४४ ॥ રત્નમાળા નામના ગ્રંથ જે લોકોમાં માન્ય છે તેમાં તો આશ્વનીથી માંડીને અડ્યાવિશે નક્ષત્રોને આકાર અનુક્રમે નીચે મુજબની વસ્તુઓ જેવો કહ્યો છે :-અશ્વનું મુખ, योनि, क्षु२, गाई, भृगर्नु भरत, मणि, १२, १२, यनी नालि, शासनु वृक्ष, शय्या, ५६, स्त, भाति, प्रवास, तण, मणि, दु, पायभान सिडन। पाने, शय्या, जुलता हाथी, शीगाउँ, जय ५i, भृह, वर्तु, खi, ५ अने भु२०४. १४१-६४३. એ પ્રમાણે નક્ષત્રની આકૃત્તિ વિષે સમજવું. हवे नक्षत्राना सूर्य- साथे सयाना भान विषे. (वार १२ ). એમાં પ્રથમ ચંદ્રમા સાથે સંગકાળને માન વિષે. અભિજિત નક્ષત્રનો ચંદ્રમા સાથે સાધિક ૭ મુહૂર્ત પ્રમાણ માં રહે છે. ૬૪. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536