Book Title: Lokprakash Part 02
Author(s): Vinayvijay, Motichand Oghavji Shah
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 532
________________ क्षेत्रलोक ] ग्रहो विषे इक | ( ५११ ) विकालको ऽङ्गारकश्च लोहितांकः शनैश्वरः । आधुनिकः प्राधुनिकः करणः करणक एव च ॥ ७०० ॥ नवमः कणकणकः तथा कणवितानकः । कणसन्तानकश्चैव सोमः सहित एव च ॥ ७०१ ॥ अश्वसेनः तथा कार्योपगः कर्बुरकोऽपि च । तथाजकरको दुन्दुभकः शंखाभिधः परः ॥ ७०२ ॥ Jain Education International शंखनाभस्तथा शंखवर्णाभः कंस एव च । कंसनाभस्तथा कंसवर्णाभः नलि एव च ॥ ७०३ ॥ नीलाभासो रूप्य च रूप्यावभासभस्मकौ । भस्मराशितिलतिलपुष्पवर्णदकाभिधाः ॥ ७०४ ॥ दकवर्णः तथा कायोऽवंध्य इन्द्राग्निरेव च । धूमकेतुः हरिः पिंगलको बुद्धस्तथैव च ॥ ७०५ ॥ शुक्रो बृहस्पती राह्वगस्तिमाणवकास्तथा । कामस्पर्शश्च धुरकः प्रमुखो विकटोऽपि ॥ ७०६ ॥ विसन्धिकल्पः प्रकल्पः स्युर्जटालारुणाग्नयः । षट्पंचाशत्तमः कालो महाकालस्ततः परः ॥ ७०७ ॥ स्वस्तिकः सौवस्तिकश्च वर्धमानः प्रलम्बकः । नित्यालोको नित्योद्योतः स्वयंप्रभोऽवभासकः ॥ ७०८ ॥ विद्वास, भंगार४, बोडितां शनैश्वर, आधुनिङ, आधुनिक, अणु, उणु४, अणु४यु, ४णुवितानऊ, अणुसंतानऊ, सोभ, सहित, अश्वसेन, डायपण, २४, २००४२४, हुहुम्लङ, शम, शंखनाल, शमवशुलि, हंस, इंसनाल, सवर्णाभि, नीस, नीसावलास, ३ष्यी, ३ग्यावलास, लस्म, भस्मराशि, तिसतिस, पुष्यवार्थ, हऊ, हडवर्थ, अय, अवध्य, इन्द्राग्नि, धूभहेतु, हरि, पिंगल, बुध, शुर्डे, मृहस्पति, राहु, अगस्ति, भायुव, आमस्पर्श, धुर, प्रभु, विष्ट, विसंधिमुदय, अनुदय, बटाल, म३यु, अग्नि, आज, महाभण, स्वस्ति, सौवस्ति, वर्धमान, For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 530 531 532 533 534 535 536