Book Title: Lokprakash Part 02
Author(s): Vinayvijay, Motichand Oghavji Shah
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 523
________________ लोकप्रकाश । सार्धक्षेत्राणां तु भानां योगो विवस्वता सह । त्रिभिर्मुहतैर्युक्तानि रात्रिंदिवानि विंशतिः ॥ ६५१ ॥ समक्षेत्राणामुडूनां अहोरात्रांस्त्रयोदश । मुहूर्त्तेश्च द्वादशभिरधिकान् रविसंगतिः ॥ ६५२ ॥ रात्रिंदिवानि चत्वारि पण्मुहूर्त्ताधिकानि च । नक्षत्रमभिजित् चारं चरत्युष्णरुचा सह ।। ६५३ ।। ( ५०२ ) अत्रायमाम्नायः । सप्तषष्टयुद्भवानंशानहोरात्रस्य यावतः । यन्नक्षत्रं चरत्यत्र रजनीपतिना सह ॥ ६५४ ॥ तन्नक्षत्रं तावतोऽहोरात्रस्य पंचमान् लवान् । भानुना चरतीत्यत्र दृष्टान्तोऽप्युच्यते यथा ॥ ६५५ ॥ सप्तषष्टिलवानेकविंशतिं शशिना सह । चरत्यभिजित् अर्केण तावतः पंचमान् लवान् ॥ ६५६ ॥ अहोरात्रस्य इति शेषः || अथैकविंशतिः पंचभक्ता दिनचतुष्टयम् । दद्यादेकोंशकः शेषस्त्रिंशता स निहन्यते ॥ ६५७ ॥ जाता त्रिंशत् अथैतस्याः पंचभिः भजने सति । मुहूर्त्ताः करं प्राप्ता एवं सर्वत्र भावना ॥ ६५८ ॥ [ सर्ग २० છે; જ્યારે સમક્ષેત્રી નક્ષત્રાના યાગ ૧૩ અહારાત્ર અને ૧૨ મુહૂત્ત હાય છે. વળી અભિજિત્ નક્ષેત્રના યેાગ ૪ અહેારાત્ર ને ૬ મુહૂત્ત હોય છે. ૬૪૯-૬૫૩. અહિં સમજણુ આ પ્રમાણે છે:~ એક નક્ષત્રને એક અહારાત્રના જેટલા સડસઠમા ભાગ સુધી ચંદ્રમા સાથે યાગ હાય તેના પાંચમા ભાગના અહેારાત્ર સુધી સૂર્ય સાથે ચેાગ હાય. ૬૫૪-૬૫૫. दृष्टान्त तरी:-- અભિજિત્ નક્ષત્રના ચંદ્રમા સાથે ચેાગ ? અહારાત્ર છે ત્યારે તે પરથી તેના सूर्य साथै योग से अहोरात्र थाय. ( अहोरात्र महोरात्र, ६ भुहूर्त. ) हयप-हय८. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536