Book Title: Lokprakash Part 02
Author(s): Vinayvijay, Motichand Oghavji Shah
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 498
________________ क्षेत्रलोक ] नक्षत्रो । नक्षत्रोना नामादिक । (४७७) अमावास्यापूर्णिमानां नक्षत्रयोगकीर्तनम १४ । प्रतिमासमहोरात्रसमापकानि तानि च १५ ॥४९७॥ एभिश्च पंचदशभिः द्वारैः पूर्गोपुरौरिख । गम्योडूपरिपाटीति तामेव प्रथमं ब्रुवे ॥ ४९८ ॥ अभिजित् श्रवणं चैव धनिष्टा शततारिका । पूर्वा भद्रपदा सैवोत्तरादिकाथ रेवती ॥ ४९९ ॥ अश्विनी भरणी चैव कृत्तिका रोहिणी तथा । मृगशीर्षं तथा चार्दा पुनर्वसू ततः परम् ॥ ५०० ॥ पुष्योऽश्लेषा मघा पूर्वाफाल्गुन्युत्तरफाल्गुनी । हस्तश्चित्रा तथा स्वातिः विशाखा चानुराधिका ॥५०१॥ ज्येष्टा मूलं तथा पूर्वाषाढा सैवोत्तरापि च । जिनप्रवचनोपज्ञो नक्षत्राणामयं क्रमः ॥५०२।। ___ अश्विन्याः कृत्तिकायाः यत् प्रसिद्धं लौकिकक्रमम् । उल्लंध्यात्र प्रवचने यदेतत् क्रमदर्शनम् ॥ ५०३ ॥ अमन (मधिष्ठाय:) वता, (१०) मेमना तारामानी सया, (११) मेमनी माકૃતિ, (૧૨) એમના સૂર્ય અને ચન્દ્રમા સાથે સંગ કાળનું માન, (૧૩) એમનાં કુલાદિકનાં નામે, (૧૪) એમને અમાવાસ્યા અને પૂર્ણિમા સાથે યોગ અને (૧૫) પ્રત્યેક માસે અહોરાત્ર સંપૂર્ણ કરનારા નક્ષત્ર. ૪૯૪-૪૮. એ પંદર દ્વારોમાંનું પહેલું દ્વાર-- જિનશાસ્ત્રમાં નક્ષત્રોની સંખ્યા અઠયાવીશની કહી છે તે અનુક્રમે આ પ્રમાણે છે – (१) ममिति , (२) श्रवण, (3) धनिष्टा, (४) शतता, (५) पूर्व पहा, (६) उत्तर भाद्रहl, (७) रेवती, (८) मश्विनी, (८) १२, (10) कृत्तिा , (११) लिमी, (१२) भृगशीर्ष, (१३) माद्री, (१४) पुनर्वसू, (१५) पुष्य, (१६) ARषा, (१७) भधा, (१८) पूर्वा गुनी, (१८) उत्त। शगुनी, (२०) स्त, (२१) भित्रा, ( २२ ) स्वाति, (२३) विशा, (२४) अनुराधा, (२५) न्येष्टा, (२६) भूग, (२७) पूर्वाषाढा, मने (२८) उत्तराषाढा. ४८८-५०२. લોકિક ક્રમ તો–પહેલું અશ્વિની, પછી ભરણી, પછી કૃત્તિકા, ઈત્યાદિ પ્રમાણે છે–તેને Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536