Book Title: Lokprakash Part 02
Author(s): Vinayvijay, Motichand Oghavji Shah
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 503
________________ (४८३) लोकप्रकाश । [सर्ग २० ससप्तषष्टित्रिशतविभक्तस्य त्रिभिः शतैः । सप्तोत्तरैः प्रत्ययश्च त्रैराशिकात्तदुच्यते ॥ ५२३ ॥ __ नक्षत्रार्धमण्डलानां संपूर्णयुगवर्तिनाम् । पंचत्रिंशत्समधिकर्यद्यष्टादशाभिः शतैः ॥ ५२४ ।। अष्टादशशती त्रिंशाहोरात्राणामवाप्यते । द्वाभ्यामर्धमण्डलाभ्यां किमाप्यते तदा वद ॥ ५२५ ॥ __ अत्रान्त्यराशिना राशौ मध्यमे गुणिते सति । त्रिसहस्री षट्शती च जाता षष्टयधिका किल ॥ ५२६ ॥ पंचत्रिंशत्समधिकेनाष्टादशशतात्मना । आयेन राशिना भागे रात्रिंदिवमवाप्यते ॥ ५२७ ॥ अष्टादशशती शेषा पंचविंशतियुक् स्थिता । मुहर्त्तानयनायैषा त्रिंशता गुणिताभवत् ॥ ५२८ ॥ चतुःपंचाशत्सहस्राः सार्दा सप्तशतीति च । एषां भागेऽष्टादशभिः पंचत्रिंशद्युतैः शतैः ॥ ५२९ ॥ लब्धा मुहर्ता एकोनत्रिंशत् ततोऽपवर्त्तनम् । छेद्यछेदकयोः राश्योः पंचभिः तौ ततः स्थितौ ॥ ५३० ॥ सप्ताढ्या त्रिशती भाज्यो भाजकः सप्तषष्टियुक् । त्रिशती येऽत्र लब्धाश्चैकोनत्रिंशत् मुहूर्त्तकाः ॥ ५३१ ॥ त्रिंशन्मुहूर्तरूपेऽहोरात्रे पूर्वागतेऽन्विताः।। ते मुहूर्ताः स्युरेकोनषष्टी राशिरसौ पुनः ॥ ५३२ ॥ દરેક નક્ષત્ર પિતપોતાનું આખું મંડળ ૫૯૩૭ મુહૂર્તોમાં પૂરે છે, જેની નાચે પ્રમાણે ત્રરાશિક હિસાબથી ખાત્રી કરવી. પ૨૨-પર૩. સંપૂર્ણ યુગવત ૧૮૩૫ નક્ષત્રાધમંડળેથી જે ૧૮૩૦ અહેરાત્ર થાય તે ૨ અધમંડળેથી કેટલા અહોરાત્ર થાય ? માટે ૧૮૩૫ : ૧૮૩૦ : : ૨ આમ ત્રિરાશિ લખવી એટલે કે અહોરાત્ર Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536