Book Title: Lokprakash Part 02
Author(s): Vinayvijay, Motichand Oghavji Shah
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 514
________________ क्षेत्रलोक ] नक्षत्रोनो दिग्योग ' । त्रैराशिकेन यदिवा प्रत्ययोऽस्या विधीयताम् । किं तत् त्रैराशिकमिति यदीच्छा तन्निशम्यताम् ॥ ६०१ ॥ स्यात् मण्डलापूर्त्तिकालो विधोः प्रागवत् स वर्णितः । पंचविंशाः शताः सप्त सहस्राश्च त्रयोदश ॥ ६०२ ॥ अस्योपपत्तिः योजनात्मकमुहूर्त्तगत्यवसरे दर्शितास्ति । ततश्च C पंचविंशसप्तशतत्रयोदशसहस्रकैः । मुहूर्त्ताशैः लक्षमष्टानवतिश्च शता यदि ॥ ६०३ ॥ मण्डलांशा अवाप्यन्ते ब्रूताप्यन्ते तदा कति । एकेनान्तर्मुहूर्त्तेन राशित्रयमिदं लिखेत् ॥ ६०४ ॥ युग्मम् || आयो राशिः मुहूर्तांशरूपोऽन्त्यस्तु मुहूर्त्तकः । सावर्ण्यर्थमेकविंशद्विशत्यान्त्यो निहन्यते ॥ ६०५ ।। एकविंशा द्विशती स्यात् मध्यराशिरथैतया । हतः कोटिद्वयं लक्षा द्विचत्वारिंशदेव च ॥ ६०६ ॥ पंचशष्टिः सहस्राणि शतान्यष्ट भवन्त्यतः । पंचविंशसप्तशत त्रयोदशसहस्रकैः ॥ ६०७ ॥ Jain Education International ( ४९३ ) અથવા તે ત્રિરાશિની રીતે ખાત્રી કરા. એ આ પ્રમાણે:—૬૦૧ ચંદ્રમ ́ડળ સપૂર્ણ કરવાના કાળ પૂર્વ કહ્યા પ્રમાણે ૧૩૭૨૫ મુહૂર્તાશ થાય છે જે પૂર્વે ચેાજનાત્મક મુહૂત્ત ગતિ સમજાવતાં સિદ્ધ કરેલ છે ) ૬૦૨. ते पर थी, ૧૩૭૨૫ મુહૂર્તો શાએ જો ૧૦૯૮૦૦ મંડળાંશેા આવે તે એક અન્તર્મુહૂTM કેટલાં भांडणांशी आवे मेम त्रयु राशि सजवी. ६०३-६०४. १३७२५ : १०८८०० : : १ આ ત્રણ રાશિમાં આદ્ય રાશિ મુહૂત્તાશરૂપ છે અને છેલ્રી મુહૂત્તરૂપ છે માટે એઉને સવર્ણ કરવા માટે છેલ્લી રકમને ૨૨૧ વડે ગુણા, એટલે ૨૨૧ આવશે. ૬૦૫, For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536