Book Title: Lokprakash Part 02
Author(s): Vinayvijay, Motichand Oghavji Shah
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 505
________________ तथा (४८४) लोकप्रकाश । [सर्ग २० योजनानां त्रिपंचाशच्छती सैकोनविंशतिः । सहस्रैरेकविंशत्या षष्ट्याढ्यैः नवभिः शतैः ॥ ५४० ॥ भक्तस्य योजनस्यांशसहस्राः षोडशोपरि। सपंचषष्टिस्त्रिशती गतिः सर्वान्त्यमण्डले ॥ ५४१ ।। तथाहि। लक्षत्रयं योजनानामष्टादशसहस्रयुक् । शतत्रयं पंचदशं परिक्षेपोऽन्त्यमण्डले ॥ ५४२ ॥ अयं त्रिभिः सप्तषष्टिसहितैः ताडितः शतैः । कोट्य एकादश लक्षा अष्टषष्टिः किलाधिकाः ॥ ५४३ ॥ सहस्रैरेकविंशत्या शतैः षड्भिः सपंचभिः । राशेरस्यैकविंशत्या सहस्रैर्नवभिः शतैः ॥ ५४४ ॥ हृते षष्ट्यधिकैः भागे मुहूर्त्तगतिराप्यते । नक्षत्राणां किल सर्वबाह्यमण्डलचारिणाम् ॥ ५४५ ॥ इति मुहूर्तगतिः॥६॥ ___ षट्सु शेषमण्डलेषु मुहूर्त्तगतिसंविदे। सुखेन तत्तत्परिधिज्ञानाय क्रियतेऽधुना ॥ ५४६ ॥ હવે સર્વથી બહારના મંડળમાં નક્ષત્રની , મુહૂર્તગતિ ૫૩૧૯શ: જન छ. ५४०-५४१. તે આ પ્રમાણે – સર્વથી બહારના મંડળને પરિધિ ૩૧૮૩૧૫ યોજન છે. એને ૩૬૭ વડે ગુણે, ૧૧૬૮૨૧૬૦૫ આવ્યા. એને ૨૧૯૬૦ વડે ભાંગે, એટલે ૫૩૧૯૬૬: આવી રહેશે. ५४२-५४५. એ પ્રમાણે નક્ષત્રોની મુહૂર્તગતિ વિષે કહ્યું. [ या४ २ १ मा 'भुतगति' द्वारमा नक्षत्रना मा मामांना (१) साવ્યન્તર અને (૨) સર્વબાહ્ય એમ બે જ મંડળો માંહેના નક્ષત્રોની મુહૂર્તગતિ આવી.] શેષ છ મંડળે રહ્યાં એમાં સુખેથી (નક્ષત્રોની) મુહૂર્તગતિ જાણવા માટે તે તે મંડ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536