SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ ( ४५८ ) लोकप्रकाश । [ सर्ग २० त्रयोविंशतिरुक्ताः प्राक् ते चिप्यन्ते भवेत्ततः । त्रयोदश सहस्राणि सतत्वा सप्तशत्यपि ॥ ३७७ ॥ युग्मम् || सर्वान्तर्मण्डलस्थस्य परिधिर्यः पुरोदितः । एकविंशत्यधिकाभ्यां शताभ्यां सोऽपि गुण्यते ॥ ३७८ ॥ जातः षट् कोटयः षण्णवतिः लक्षाः स्वरूपतः । चतुस्त्रिंशत् सहस्राणि षट्शत्येकोनसप्ततिः ॥ ३७९ ॥ सहस्त्रैखयोदशभिः सतत्वैः सप्तभिः शतैः । एषां भागे हृते लब्धा मुहूर्त्तगतिरैन्दवी ॥ ३८० ॥ योजनानां सहस्राणि पंचोपरि त्रिसप्ततिः । चतुश्चत्वारिंशान्यंशशतानि सप्तसप्ततिः ॥ ३८१ ॥ मुहूर्त्तगतिरित्येवं भाव्येन्द्वोः प्रतिमण्डलम् । विभाज्योक्तभाजकेन प्राग्वत् परिरयं निजम् ॥ ३८२ ॥ Jain Education International मुहूर्त्तीयगतौ यद्वा वर्धन्ते प्रतिमण्डलम् । त्रियोजनी पंचपंचशाश्च षमवतिः शताः ॥ ३८३ ॥ भागा एकयोजनस्य विभक्तस्य सहस्रकैः । त्रयोदशमितैः सप्तशता च पंचविंशया ॥ ३८४ ॥ युग्मम् ॥ मेने सवर्थ साववा माटे २२१ वडे भेटले १३७२५ भावशे. ३७६-३७७. વળી સર્વાન્તર મડળમાં રહેલા ચંદ્રમાના પૂર્વે જે પિરિષ કહ્યો છે તેને પણ ૨૨૧ વર્લ્ડ શુષ્ણેા. એટલે તે ૬૯૬૩૪૬૬૯ આવશે. અને ૧૩૭૨૫ વડે ભાગવાથી ચંદ્રમાની મુહૂત્તगति २०७३ ७४४ योग्न भावशे. ३७८-३८१. ૧૩૭૨૫ એવી રીતે બેઉ ચંદ્રમાની પ્રત્યેક મંડળે મુહૂત્ત ગતિ, પૂર્વવત્ પેાતાના પરિધિને ઉક્ત ભાજથી ભાંગતાં જે આવે તે સમજવી. ૩૮૨, અથવા તેા, પ્રત્યેક મંડળે મુહૂત્ત ગતિમાં ૩ ३८३-३८४. ૯૬૫૫ ચેાજન વધે છે એમ સમજવું. 1३७२५ For Private & Personal Use Only www.jainelibrary.org
SR No.005155
Book TitleLokprakash Part 02
Original Sutra AuthorN/A
AuthorVinayvijay, Motichand Oghavji Shah
PublisherAgamoday Samiti
Publication Year1932
Total Pages536
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy