Book Title: Kuvalaymala Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
१०७
(२२८) 1 तुंगत्तणेण मेरु व्व संठियं हिमगिरि व्व धवलं तं ।
पुहई विव वित्थिण्णं धवलहरं तस्स णरवइणो ।। 3 तं च पुण कुमार-दसण-पसर-समुन्भिज्जमाण-पुलइयं विव लक्खिजइ घण
कीलय-मालाहिं, णिज्झायंतं विव चुंपालय-गव-क्खासण-सयणोयरेहिं, 5 अंजलिं पिव कुणइ पवण-पहय-धयवडा-करग्गएहिं, सागयं पिव कुणइ
पणच्चमाण-सिहि-कुल-केया-रवेहिं ति । 7 (२२८) तओ तं च तारिसं सयल-णयर-रमणिज्जं पल्लिं दद्रूण भणियं
कुमारेण । 'भो भो सेणावइ, किं पुण इमस्स संणिवेसस्स णामं ति । सेणावइणा 9 चिंतियं । 'दूरमारुहियव्वं, उव्वाओ य कुमारो, ता विणोएयव्वो परिहासेणं'ति
चिंतियंतेण भणियं कुमार, कत्थ तुम जाओ। कुमारेण भणियं 'अउज्झापुरवरीए'। 11 तेण भणियं कत्थ सा अयोज्झापुरवरी' । कुमारेण भणियं 'भरहवासे' । तेण
भणियं कत्थ सो भरहवासो' । कुमारेण भणियं 'जंबुद्दीवे' । तेण भणियं कत्थ 13 तं जंबुद्दीव' । कुमारेण भणियं 'लोए' । तेण भणियं कुमार, सव्वं अलियं' । ___ कुमारेण भणियं किं कजं'। तेण भणियं 'जेण लोए जंबुद्दीवे भरहे अयोज्झाए 15 जाओ तुमं कीस ण-याणसि इमीए पल्लीए णामं तेलोक्क-पयड-जसाए, तेण
जाणिमो सव्वं अलियं'। तओ कुमारेण हसिऊण भणियं किं जं जं तेल्लोक्क17 पयडं तं तं जणो जाणइ सव्वो। तेण भणियं ‘सुट्ठ जाणई। कुमारेण भणियं जइ ___एवं ण एस सासओ पक्खो'। तेण भणियं 'किं कज्जं। कुमारेण भणियं । 'जेणं 19 सम्मत्त-णाण-वीरिय-चारित्त-पयत्त-सिद्धि-वर-मग्गो ।
सासय-सिव-सुह-सारो जिणधम्मो पायडो एत्थं ।। 21 तह वि बहूहिँ ण णजइ ण य ते तेल्लोक्क-बाहिरा पुरिसा ।
तो अत्थि किंचि पयर्ड पि ण-यणियं केहि मि णरेहिं ।।'
2) J पुहई पिव. 3) J सो य for तं च, P दंसणवसणहसुन्भिज्ज०, J पुलइओ इव लज्जिज्जइ घण०. 4) J णिज्जायंती विव चुंबलेयरववक्खयाणयणोअरेहिं. 5) P कुण्णइ नच्चमाण. 7) P सयलनयनरीरम०. 9) J दूरं आरू०, P वि for ति. 10) J (Party on the margin) चिंतयंतेण भणिअं पल्लीवइणा कुमारस्स तुम्हाणं कत्थ जम्मो कत्तो वा आगया । कुमारेण भणियं । अयोज्झापुरवरीओ. 11) P om. तेण भणियं before कत्थ etc., P अउज्झपुरवरी. 12) P भरहावासे. 13) Jom. तं. 14) Jom. कुमारेण भणियं before किं कजं, Jom. तेण भणियं, P om. जेण लोए, P अवज्झाए. 15) adds जइ before तुमं कीस, P पायड. 17) P सव्वं for सव्वो. 20) J एत्थ for एत्थं. 21) J तहा वि, P न मज्जइ जइ ते. 22) J ता for तो, P किंपि पयडं पि न याणियं केहि नि नरेहिं.
2)

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240