Book Title: Kuvalaymala Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 202
________________ १९९ (२८१) 1 पूरिओ' त्ति । कुमारेण भणियं 'सुंदरि, णिसामेसु । (२८१) अत्थि अउज्झाए दढवम्मो णाम राया । सामा देवी । तीय पुत्तो 3 अहं । दिव्व-तुरयावहरिओ वणं पत्तो तत्थ य दिट्ठो महारिसी, सीहो, दिव्व पुरिसो य । तेण रिसिणा साहियं पुव्व-जम्मं पंचण्ह वि जणाणं । तं जहा । 5 चंडसोमो कोव जणिय-वेरग्गो उवसंतो धम्मणंदणस्स पायमूले कोसंबीए ___ पुरवरीए । माणभडो वि । एवं चिय मायाइच्चो, लोहदेवो, मोहदत्तो तओ एवं 7 च तवं काऊण कय-जिणवर-धम्म-संकेया कालं काऊण पउमे विमाणे समुप्पण्णा । तत्थ वि धम्म-तित्थयर-संबोहिया कय-सम्मत्ता पुणो समागया 9 जंबुद्दीवं । तत्थ य जो सो लोहदेवो सो इह चंपा-पुरवरीए वणिउत्तो जाओ। तम्मि जाणवत्ते विणिग्गओ पउमकेसरेण देवेण संबोहिओ, पव्वइओ, ओहि11 णाणी जाओ । तेण वि णिरूवियं जाव चंडसोमो सीहो जाओ, माणभडो अउज्झाए अहं जाओ । तओ अवहरिओ पउमकेसरेण मोहदत्तेण, रिसिणो य 13 पास संपाविओ । तेण य भगवया साहिओ एस सव्वो वुत्तंतो । गहियं च मए सम्मत्तं, जहा-सत्तीए किंचि देस-विरइय-वयं च । तत्थ य सीहेण कयं 15 अणसणं । पुच्छिओ य मए भगवं ‘सो उण मायाइच्च-देवो कत्थ ववण्णो ___ संपयं' । साहियं च भगवया । ‘दाहिण-समुद्द-वेला-वण-लग्गा विजया णाम 17 पुरवरी । तत्थ य विजय-राइणो धूया कुवलयमाल' त्ति । मए भणियं भगव, तीय को होही उवाओ सम्मत्त-लंभे' त्ति । भगवया भणियं 'तुमं चेव 19 पडिबोहेसि' । मए भणियं भगवं, किं मम सा वयणं करेइ' । भगवया भणियं 'तए सा परिणेयव्वा' । मए भणियं केण उवाएण' । भगवया साहियं 'तीय 21 पुरिस-देसिणीए अण्णो मुणिवरो सयलं पुव्व-भव-वुत्तंतं साहेइ सुय-णाण पभावेणं । ता ताणं पंचण्हं जणाणं एक्का एसा । अण्णे चत्तारि अण्णत्थ ___2) Jadds अण्ण after अत्थि, P दढधम्मो महाराया. 3) P तुरियावहरओ वणसंपत्तो, P तत्थ रिट्ठो. 4) P रिसिणासीहियं. 5) P को for कोव, P वेररग्गो, J कोसंबीपुरं०. 7) P om. च, P om. काऊण after काल. 8) Jom. वि, P तित्थरय बोहिया कयसमत्ताण. 9) P जंबुयदीवं, J om. य, P लोहदेसो सो इय, P वणियउल्ला जाओ. 100 तम्मि य जाणवत्त वि०. P सवोहिओ. 11) P सोहो for सीहो. 12) P om. जाओ after अहं, P रिसिणो य. 13) P संपाइओ, P om. तेण य भगवया साहिओ, J अव्वो for सव्वो, P om. च. 14) J किंच P किंपि. J देसविरईवयं. Jadds य before कयं. 15) J सोऊण for सो उण, P उववण्णो for ववण्णो. 16) Jom. संपयं, P भणियं for साहियं. 17) J पुरी for पुरवरी, J भयवं. 18) P adds य before को, J होहि P होति, P उवाय, Jलब्भो, P तुम चियपडिबोहेसु. 19) J कयणं for सा वयणं. 20) P adds भगवं before केण. 21) P देसिणीय, J साहेहिति P साहेति. 22) J प्पभावेणं, Jom. ता.

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240