Book Title: Kuvalaymala Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
२१५
(२८८) 1 (२८८) ताव य एयम्मि समए केरिसो वियप्पो पुरिसाण महिलाण य ।
धण्णा कुवलयमाला जीएँ इमो वल्लहो त्ति महिलाण । 3 पुरिसाण इमं हियए कुवलयचंदो सउण्णो त्ति ।। ___ एवं च समावासिओ कुमारो णयरीए, थोवंतरे सेस-बलं पि गय-तुरय-रहवर5 पाइक्क-पउरं समावासियं तत्थेय । तत्थ समए णीहारिजंति कोसल्लियाई, . उवदंसिजंति दंसणिजाई, संचइजंति णाणा-वत्थ-विसेसाई, ठाविजंति 7 महग्घ-मुत्ता-णियराइं, ओवाहिज्जति महल्ल-कुलई, उवणिमंतिजति बंभण
संघई, कीरति मंगलई, अवणिजंति अवमंगलई, जंपिज्जति पसत्थई । कुमरो 9 वि णमो जिणाणं, णमो सव्व-सिद्धाणं' ति भणमाणो भगवंतं समवसरणत्थं
झाइऊण सयल-मंगल-माला-रयण-भरियं चउव्वीस-तित्थयर-णमोक्कार-विज 11 झाएंतो चिंतिउं पयत्तो । 'भगवइ पवयण-देवए, जइ जाणसि जियंत तायं
पेच्छामि, रज पावेमि, परियड्डए सम्मत्त, विरई पालयामि, अते पव्वज 13 अब्भुवेमि सह कुवलयमालाए, ता तह दिव्वेणं णाणेणं आहोइऊण तारिस
उत्तिमं सउणं देसु जेण हियय-णेव्वुई होई' त्ति चिंतिय-मेत्ते पेच्छइ पुरओ उडुंड15 पोंडरीयं । तं च केरिसं । । ___मणि-रयण-कणग-चित्तं सुवण्ण-दंडुल्लसंत-कंतिल्लं । 17 लंबिय-मुत्ताऊलं सियायवत्तं तु सुमहग्घं ।।
उवणीयं च समीवे, विण्णत्तं च पायवडिओट्ठिएण एक्केण पुरिसेण । 'देव, इमस्स 19 चेय राइणो जेट्ठो जयंतो णाम राया जयंतीए पुरवरीए, तेण तुह इमं देवया
परिग्गिहियं छत्त-रयणं पेसियं, संपयं देवो पमाणं' ति । कुमारेण चिंतियं 'अहो, 21 पवयण-देवयाए मे संणिज्झं कयं, जेण पेच्छ चिंताणतरमेव पहाणं सव्व
सउणाणं, मंगलं सव्व-दव्व-मंगलाणं, इमं आयवत्त-रयणं उवणीयं ति ता
1) J तावया एअम्मि. 2) J जीअ. 3) P हियाए, P सउ for सउण्णो. 4) P च समारोणरीए थोवंतरे, J थोअंतरे. 5) J समत्थोसिअं तत्थेय समए णीहाविजंति. 6) P जाई for दसणिज्जाइ, P संवाइजति for संचइज्जति P विसेसई. 7) J णिअराई P णियरई, J अवहिजंति, P उवणमंतिमजंति बम्हणयंघइ. 8) Jom. अवणिज्जति अवमंगलइ. 9) J सव्वजिणाणं ति. 10) P रयणसरिसं चउवीस, P विझं ज्झायंतो चिंतियं. 11) P तात. 12) P पव्वज्जमब्भुवेमि. 13) J तहा for तह. 14) P सउणं दिसु, P णेव्वुई होय त्ति, P उदंड. 16) J गणय for रयण, P कणय, J सुअण्ण. 17) J लंपिअमुण्णजलं. 19) P जयंतीपुरवरीए, P देवतापरिग्गहियं. 21) J सण्णज्झं P सन्नेझं. 22) P आयवत्तयणं, P तो for ता.

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240