Book Title: Kuvalaymala Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 222
________________ २१९ (२९०) 1 कुमारो संपत्तो तं सज्झ-सेल-सिहरब्भासं, आवासिओ य एक्कम्मि पएसे । साहियं च पुरिसेहिं 'कुमार, इमम्मि सरवर-तीरे सुण्णाययणं, तत्थ कामो 3 व्व सरूवी, इंदो व्व पच्चक्खं, सूरो व्व कोइ रूव-सोहाए अहियं पयासमाणो ___ मुणिवरो चिट्ठइ' । कुमारेण भणियं 'अरे, को एस मुणिवरो, किं ताव तावसो, 5 आउ तिदंडी, आउ अण्णो को वि' । तेहिं भणियं 'देव, ण-याणामो तावसं वा अण्णं वा । 7 लोय-कय-उत्तिमंगो सिय-वसणो पिच्छएण हत्थम्मि । उवसंत-दसणीओ दीह-भुओ वम्महो चेय ।।' 9 कुमारेण चिंतियं । 'अहो कत्थ भगवं साहू, ता चिरस्स अत्ताणयं बहु-पाव पंक-कलंकियं णिम्मलीकरेमि भगवओ दंसणेणं' ति भणमाणो अब्भुट्ठिओ समं 11 कुवलयमालाए । भणियं च णेण 'आदेसह मह तं मुणिवरं' । संपत्तो तं पएसं । दिट्ठो य मुणिवरो । चिंतियं च णेण । 'अहो मुणिणो ख्वं, अहो लायण्णं, अहो 13 सुंदरत्तणं, अहो दित्ती, अहो सोम्मया । ता सव्वहा ण होइ एस माणूसो । को वि दिव्वो केण वि कारणेण मुणि-वेसं काऊणं संठिओ' त्ति चिंतयंतेण 15 णिरिक्खियं जाव णिमिति णयणाई, फुसंति पाया महियलं । तओ चिंतियं ‘ण होइ देवो, विहडंति दिव्व-लक्खणाई । ता सुव्वत्तं विजाहरो होहिइ त्ति । 17 एसो य जहा अहिणव-कय-सीस-लोओ अज्ज वि अमिलाण-देहो उवलक्खीयइ तहा लक्खेमि ण एस आइसंजओ, संपयं एस पव्वइओ, वेसो 19 वा विरइओ । ता किं वदामि । अहवा सुट्ठ वंदणीयं भगवंताणं साहूणं दिट्ठ मेत्तं चेव लिंग ति । जो होउ सो होउ त्ति साहु त्ति उवसप्पिऊण कुमारेण 21 कुवलयमालाए य ति-पदाहिणं भत्ति-भर-विणमिउत्तिमंगेहिं दोहि वि वंदिओ साह । भणियं च मुणिणा ‘धम्मलाभो' त्ति । तओ उवविट्ठो कमारो महिंदो 1)P संपतो वंच सज्जसेल. 2) Jom. च, P कुमार मंमि सरवतीरे. 3) J सुण्णायतणं, J सरूई, J अधियं. 4) P पुणिवरो चिट्ठति ।. 5) P आउसन्नो को वि, Jadds वि after अण्णो, J तावसं व अण्णं च. 8) P थुओ ठंमहो च्चेय ।।. 9) P कुमारे चिंतियं, J adds वि after कत्थ. 10) P adds णिम्मलीकयं after कलंकियं. 11) P णेण दसेंमि मह तं. 12) J दिg for चिंतियं. 13) Pom. अहो दित्ती, P सोमया, J माणुसो. 14) P om. वि कारणेण, P समुट्ठिओ for संठिओ, P om. त्ति, P चिंतयंतो णिरिक्खइ जाव. 15) P णयाणाई, P adds मि after महियलं. 16) J adds अहो before ण होइ, P होति for होइ, Jadds ति before देवो, P विहडियाइं for विहडंति, P सव्वं for सुव्वत्तं, J ता सुव्वंति विज्जाहरे होइति ।, P होहित्ति सोय. 17) P अहिणवयसीस, J विज्झावि for अज्जवि, P अनिलाण. 18) JP उवलक्खीयति, J आदिसंजतो. 19) P विरईओ, P दिट्ठिमेत्तं. 21) P तिपयाहिणं, J विणउत्तिमंगेहि, P दोहिं वि. 22) J वविठ्ठो for उवविठ्ठो.

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240