Book Title: Kuvalaymala Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
२१८
(२९०)
1 दियह-चरा होंति दिया राइ-चरा होंति तह य राईए ।
सउणा सउणा सव्वे विवरीया होति अवसउणा ।। 3 एस संखेवेणं सुंदरि, जं पुण सिवा-रुतं काय-रुतं साण-रुतं गिरोलिया-रुतं
एवमाईणि अण्णाणि वि विसेसाई को साहिउं तरइ त्ति । सव्वहा, 5 एयाणं सव्वाणं अवसउणाणं तहेय सउणाणं ।
पुव्वकयं जं कम्मं होइ णिमित्तं ण संदेहो ।। 7 तम्हा जिणवर-णामक्खराइँ भत्तीएँ हियय-णिहियाइं । __संभरिउं भगवंतं पाव-हरं समवसरणम्मि ।। 9 तस्स य पुरओ अत्ताणयं पि झाएज पायवडियं ति ।
जइ जाइ तेण विहिणा अवस्स खेमेण सो एइ ।। 11 चमराइँ आयवत्तं होइ असोसो य कुसुम-वुठ्ठी य ।
___ भामंडलं धयं चिय महासणं दिव्व-णिम्मवियं ।। 13 एयाइँ मंगलाई उच्चारेंतो जिणं च झाएंतो ।
जो वच्चइ सो पावइ पुण्ण-फल णत्थि संदेहो ।। 15 एवं च साहिए पडिवण्ण कुवलयमालाए ‘अजउत्त, एवं चेय एयं ण एत्थ ___ संदेहो' त्ति । 17 (२९०) अण्णम्मि य दियहे दिण्णं पयाणयं महंतेण खंधावारेणं । तओ
केत्तिय-मत्तं पि भूमि गंतूण भणियं कुमारेण 'भो भो पउरा, णियत्तह तुम्हे कज्जाई 19 विहडंति तुम्हाणं । एवं भणिओ णियत्तो पउरयणो पज्झरंत-लोयण
जलप्पवाहो । तओ कं पि पएसं गंतूण भणिओ कुमारेण राया ‘ताय 21 पडिणियत्तसु, जेण अम्हे सिग्घयरं वच्चामो तायं च पेच्छिमो' त्ति । एवं च ____पुणो पुणो भणिओ णियत्तो कुवलयमालाए जणओ जणणी य । एवं च कमेण
1) P रायचरा, P रातीए. 2) P सउणो सउणो, P सउणाओ ।।. 3) P एते for एस, P om. जं पुण. 4) J एवमातीणि, P अन्नाण विसेसाई. 5) Jणाणं च तह य. 7) J सत्तीय for भत्तीए. 8) P संभरियं, P समवसरंमि. 10) P जति जाति तेण विहिण, P एति ।।. 11) J आतवत्तं. 13) P ज्झायतो. 14) P पावति, J पुण्णहलं. 15) P adds भणियं after कुवलयमालाए, P चेय एतं णत्थि संदेहो. 17) P खंधायारेण. 18) P om. पि, P णियत्तब्भे कजाई. 19) P तुम्हा for तुम्हाणं. 20) P जुयल• for जल. P तय for ताय. 21) P जिणम्हे for जेण अम्ह, P adds त्ति after वच्चामो. 22) J कुवलयमालाजणओ.

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240