Book Title: Kuvalaymala Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
२१६
(२८९) 1 सव्वहा भवियव्वं जहा-चिंतिय-मणोरहेहिं ति चिंतिऊण साहियं कुवलयमालाए ___ 'पिए, पेच्छसु पवयण-देवयाए केरिसो सउणो उवणीओ । इमिणा य 3 महासउणेण जं पियं अम्हेहिं मणसा चिंतियं तं चेय सव्वं संपज्जई' त्ति ।
__(२८९) कुवलयमालाए भणियं अजउत्त, एवं एयं, ण एत्थ संदेहो । अह 5 पत्थाणे काणि उण सउणाणि अवसउणाणि वा भवंति' । कुमारेण भणियं
‘संखेवेण साहिमो, ण उण वित्थरेणं । अवि य । 7 दहि-कलस-संख-चामर-पउम-महावड्डमाण-छत्तादी ।
दिव्वाण सव्वओ च्चिय दसण-लाभाई धण्णाई ।। 9 दंसण-सुहयं सव्वं विवरीयं होइ दंसण-विरूयं ।
जंकण्ण-सुहं वयणं विवरीयं होइ विवरीयं ।। 11 एवं गंधो फरिसो रसं च जा इंदियाणुकूलाई ।
तं सव्वं सुह-सउणं अवसउणं होइ विवरीयं ।। 13 वच्चसु सिद्धी रिद्धी लद्धी य सुहं च मंगलं अस्थि ।
सद्दा सउणं सिद्धा अवसउणा होति विवरीया ।। 15 हाओ लित्त-विलित्तो णर-णारि-गणो सुवेस-संतुट्ठो ।
सो होइ णवर सउणो अवसउणो दीण-मलिणंगो ।। 17 समणो साह तह मच्छ-जुवलय होइ मंस-पेसी य ।
पुहई फलाइँ सउणं रित्तो कुडओ य अणुगामी ।। 19 छीतं सव्वं पि ण सुंदरं ति एक्के भणंति आयरिया ।
अवरे समुहं मोत्तुं ण पिट्ठओ सुंदरं चेय ।। 21 साणो दाहिण-पासे वामं जइ वलइओ भवे सिद्धी ।
अह वामो दाहिणओ वलइ ण कजं तणो सिद्धं ।।
1) P om. जहा चिंतिय etc. to चिंतियं तं. 3) P adds णेण जं before चेय. 4) P om. अजउत्त. 5) J एत्थण्णे for पत्थाणे, P om. उण, Jom. अवसउणाणि, P om. वा. 6) Jadds दइए after अवि य. 7) J कमल for कलस, P वद्धमाण, J छत्ताती ।. 8) J दिव्वाण P देवाण. 9) J adds समुणं P adds सव्वउणं after सव्वं, P विवरीय होति, J विरूवं ।, J विवरीतं ।।. 10) J विवरीतं ।।. 13) J सिद्धिं रिद्धी. 14) P सउणसिद्धा. 15) P णरणारयाणो, P परितुट्ठो for संतुट्ठो. 16) J om. होइ णवर, P सणो for सउणो. 17) J मच्छजुअलं. 18) J मुहई P पुहइ, P फलाइं साउणं, J उडओ for कुडओ, P आगामी for अणुगामी. 20) Jण मिट्ठओ. 21) P साहो for साणो, J जति वलति. 22) P चलण for वलइ, J दाहिणतो वलति, P वणति, P सिद्धी ।।.

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240