Book Title: Kuvalaymala Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
(२८७)
२१३ 1 अत्थि तो णामं दंसीयइ, जो उण णत्थि सो कत्तो दंसीयइ' त्ति । अण्णाए भणियं
'किं विसेसो णत्थि, अत्थि से विसेसो । अवि य । 3 वच्छत्थलं विरायइ इमस्स असमं जयम्मि पुरिसेहि । __एयाएँ णियंबयडं रेहइ महिलाण असमाणं ।। 5 अण्णाए भणियं अलं किमण्णेण एत्थ पुरिसंतरेण महिलंतरेण वा । इमाणं चेय
अवरोप्परं किं सुंदरयरं ' ति । तीए भणियं ‘अत्थि इमाणं पि अंतरं' । ताहिं 7 भणियं किं अंतरं' । अवि य ।।
'पुरिसाण एस सारो एसा उण होइ इत्थि-रयणाणं । 9 एसो चेय विसेसो एसा महिला इमो पुरिसो ।।' ___ताहिं भणियं 'किं इमिणा इत्थि-पुरिसंतरेणं, अण्णं भण' । 11 अण्णाए भणियं ‘जइ परं फुडं साहेमो । अवि य । ___एस कुमारो रेहइ एसा उण सहइ रेहइ कुमारी । 13 छज्जइ सहइ य रेहइ दोण्ह वि सद्दा पयट्टति ।।'
तओ ताहिं भणियं 'अहो एक्काए वि णायरियाए ण लक्खिओ विसेसो' । ताहिं 15 भणियं 'पियसहि, साह को विसेसो तए लक्खिओ' । तीय भणियं णिसुणेसु,
अवि य । 17 'मरगय-मणि-णिम्मविया इमस्स अह सहइ कंठिया कंठे । ___ एयाए उण सोहइ एसा मुत्तावली कंठे ।।' 19 तओ ताहिं हसमाणीहिं भणियं 'अहो, महंतो विसेसो उवलक्खिओ. जं
रायउत्तस्स अवदाय-वण्णस्स मरगय-रयणावली सोहइ, एमाए पुण सामाए 21 मुत्तावलि त्ति । अण्णं पुच्छियाए अण्णं साहियं' ति । अण्णाए भणियं ।
धणयाण दोण्ह को वा रेहइ अच्छीण भणसु को कइया ।
1) P णो for तो, J दंसीयति P दंसियइ, J जो पुण, J दंसीयति, P om. अण्णाए भणियं किं etc. to असमाणं ।।. 5) P adds वा after पुरिसंतरेण. 6) P सुंदररयरं, J तीय, P om. अंतरं, P ताहे for ताहिं. 8) P एसो उण होइ इत्थियणाणं 1. 10) J अह for ताहिं. 12) P सहइ रेह कुमारो । छज्जिइ सहिइ. 13) P दोन्नि सद्दा पयसृति, P सद्दो पयत्तंति. 14) J एक्काय. 17) P णिम्मरया, P अहइ कंठिया. 18) P एताए, J पुण, P adds ह after एसा. 19) P हसमाणीए. 20) J अवदात.

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240