Book Title: Kuvalaymala Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
(२८६)
२११ 1 आयल्लय-वुत्ततो जइ वि तए साहिओ म्ह दइयस्स ।
पिसुणे कुविया अहयं मुंचामि ह सारिए कस्स ।। 3 इय कीरि-मोरि-सारंगि-सारिया-चक्क-सारसि-चओरिं ।
भणमाणी सा वियरइ स-णेउरा चारु-तरलच्छी ।। 5 एवं च आउच्छणयं कुणंतीए समागया लग्ग-वेला । तत्थ कयं धवलहरस्स
बह-मज्झ-देस-भाए सव्व-धण्ण-विरूढंकुरा चाउरतयं । तत्थ य दहि7 अक्खय-सुवण्ण-सिद्धत्थय-दुव्वंकुर-रोयणा-सत्थिय-वड्डमाणय-णंदावत्त
पत्त-छत्त-चमर-कुसुम-भद्दासणा-जवंकुर-पउमादिए सव्वे दिव्व-मंगले 9 णिवेसिए । ताणं च मज्झे अहिणव-पल्लव-किसलयालंकियं तित्थोदय-भरियं
कणय-पउम-पिहाणं चंदण-चच्चिक्क-चच्चियं णिबद्ध-मंगल-रक्खा-सुत्तयं 11 कणय-कलसं ठावियं । तओ तत्थ य संठिया दोण्णि वि पुव्वाभिमुहा, वंदिया
रोयणा, कयाइं मंगल्लाई । एत्थंतरम्मि ताव य संपत्तं लग्गं । पूरिओ संखो । 13 भणियं संवच्छरेण सिद्धि' त्ति । ताव य उच्चालिओ दाहिणो पाओ कुमारेण ।
कुवलयमालाय वि वाम-चलणं चालियं । पयत्त-गंतु, णिक्खंता बाहिं । संख15 भेरी-तूर-काहल-मुइंग-वंस-वीणा-सहस्स-जयजयासद्द-णिब्भरं गयणयलं ___आसी । समुहस्स गुरुयणस्स संपत्ता रायंगणं । ताव य सजिओ जय-कुंजरो । 17 केरिसो । अवि य ।
धवलो धवल-विसाणो सिय-कुसुमाभरण-भूसिओ तुंगो । 19 जस-कुंजर-पुंजो इव पुरओ जय-कुंजरो दिह्रो ।।
आरूढा य जय-कुंजरं दुवे वि जुवाणया । केरिसा य दीसिउं पयत्ता जणेणं । 21 अवि य ।
कुवलयचंदो रेहइ कुवलयमालाय कुंजरारूढो ।
1) P य for वि. 2) P पिसुणि, P adds वि before अहयं, P अहियं. 3) J सारआ, P चक्कसारसचउरी I. 4) Jom. सा, J रसिर for स. 6) P बहुदेसभायंमि, Jधण्णं. 7) P सिद्धत्थदुव्वंकुरुरोवणा, P णंदावत्तयवमरकुसुभद्दासणाजवकुरुपउमादिया. 8) J जायंकुर for जवंकुर, J०पउमातीए, Jom. सव्वे, P दव्व for दिव्व. 10) P पउमप्पहाणं, Jom. चंदण, P चक्कियं. 12) J मंगलाइं, P संपएत्तं. 14) P चालिओ for चालियं, J बहु for बाहिं. 15) P मुयंग, P गयणं आसी । सा समुहस्स. 16) J सुमुहस्स गुरुअस्स. 18) P धववलविसण्णो सिय, J विसालो for विसाणो. 19) J जय for जस. 20) P om. य after आरूढा, P य दंसिउं. 22) P कुवलयमाला कु०, JP कुंजरारूढा.

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240