Book Title: Kuvalaymala Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 203
________________ २०० (२८२) 1 उववण्णा । ताणं च मज्झे एक्केण परिणेयव्वा, ण अण्णेण । तओ सा तप्पभिड़ं पाययं लंबेहिइ पुव्व-भव- वुत्तंत-सूययं । तं च तुमं एक्को जाणिहिसि, ण उण 3 अण्णो, तेण तुमं तं परिणेहिसि । पुणो संजाय - पीइ - वीसंभ-परूढ-पणयाए संभरिऊण पुव्व-जम्म-वुत्तंतं, काऊण धम्म- कहं, जणिऊण वेरग्गं, णिंदिऊण 5 संसार-वासं, पसंसिऊण सम्मत्तं सव्वहा तम्मि काले पओय-पुव्वयं तहा करणीयं जहा णाइवत्तइ सम्मत्तं ' ति । तओ मए पुच्छियं 'भगवं, एस पुण पउमकेसरो देवो कत्थ उववज्जिहि ' त्ति । भगवया भणियं 'एस तीए चेव कुवलयमालाए पुत्तो पुहइसारो णामं होहिइ त्ति तओ तुम्हेहि पडिबोहेयव्वो' 9 त्ति । तं च सोऊण पिए, इमं संतरं संपत्तो किर तुमं पडिबोहेमि त्ति । एवं च भिण्णो पायओ । परिणीया एत्थ तुमं ति । ता पिए, संपयं इमं जाणिऊण 11 पडिवज्जसु सम्मत्तं । 1 I (२८२) तं च केरिसं । अवि य । I 13 दुत्तार- दूर - तीरे फुडिए जाणम्मि वुज्झमाणस्स । पुरिसस्स उयहि - मज्झे जह फलहासायणं सरणं ।। तह संसार-महोयहि-दुत्तारुत्तार- विसम- दुह-सलिले । जीवस्स होइ सरणं सम्मत्तं फलहयं चेव ।। 15 17 बहु-जोयण - वित्थिणे अडई - मज्झम्मि भीरु - पुरिसस्स । भीयस्स अयंडे च्चिय सत्थो पुरओ जहा होइ ।। 19 संसाराडइ - मज्झे बहु- दुक्ख-सहस्स– सावयाइण्णे । जीवस्स णत्थि सरणं मोत्तुं सत्थं व सम्मत्तं ।। जह कंटय - रुक्ख- समाउलम्मि गहणम्मि णट्ठ - मग्गस्स । अवियाणिय-देस-दिसी-विभाग- मूढस्स वर-मग्गो ।। 21 1) P adds एक्के before एक्केण, P अन्नोण I, J तप्पभूई. 2) J लंबेहिति P बेहिति, P वुत्तंतं, P जाणहसि. 3) Pom. तं, JP पीति. 4 ) Jom. पुव्वजम्मवुत्तंतं काऊण, J धम्मस्स कहं, P वेरयं for वेरग्गं. 6) J णाइवंतइ सा सम्मत्त, P णातिवत्तं इ, J भयवं P भगव, P एस for पुण. 7) JP उववज्जिहिति, J om. त्ति, P चेय कवलयं॰. 8) J repeats पुत्तो, J तत्थ for तओ, J तुब्भेहि P तुम्हेवि . 9) P चेय for च, J पत्तो for संपत्तो, P पडिबोहेयव्व त्ति ।. 10) Jom. एत्थ, J पिइ for पिए. 11) J पडिवज्ज सम्मत्तं. 12 ) P जं for तं, Padds से after च, Pom. अवि य. 13) P मज्जमाणस्स । 14 ) P उहिमज्झे, P फलयायणं. 15) P महोमहिदुत्तारो विसमदुहसयासलिले ।, J सुह for दुह. 16) P चेय. 17 ) P अडमज्झंमि. 18) J सत्थं for सत्थो. 22 ) P अवियाणयदेसदिसाविहाय, P मग्गे.

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240