Book Title: Kuvalaymala Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 211
________________ २०८ (२८५) 1 ‘सत्थि । अउज्झापुरवरीओ महारायाहिराय-परमेसर-दढवम्मे विजयपुरीए दीहाउयं कुमार-कुवलयचंद महिंदं च ससिणेहं अवगूहिऊण लिहइ । जहा । 3 तुह विरह-जलिय-जालावली-कलाव-करालिय-सरीरस्स णत्थि मे सुहं, तेण सिग्घ-सिग्घयरं अवस्सं आगंतव्वं' ति । 'णिसुयं कुवलयमाले,' भणियं च 5 कुवलयचंदेण, ‘एस एरिसो अम्ह गुरुसंतिओ आदेसो, ता किं कीरउ' त्ति । कुवलयमालाए भणियं अजउत्त, जं तुह रोयइ तं पमाणं अम्हाणं' ति । तओ 7 सद्दाविओ महिंदो, दंसिओ लेहो । उवगया णरवइ-सयासं । साहिओ लेहत्थो । णरवइणा वि वाइओ लेहत्थो, साहियं जहा । 'लिहियं मम पि राइणा । अवस्सं 9 कुमारा पेसणीय त्ति । ता वच्च सिग्घ' ति भणमाणेण सद्दाविया णिओइया, भणिया य ‘भो भो, सज्जीकरेह पुव्व-देस-संपावयाई दढ-कढिणाई जाण11 वाहणाई, सजीकरेह वर-करिवर-घडाओ, अणुयट्टह वर-तुरय-वंदुराओ, दंसेह रहवर-णियर-पत्थारीओ, सज्जेह पक्क-पाइक्क-संघे, गेण्हह महारयणाई, 13 आणवेह ते महाणरिदे जहा तुम्हेहिं पुव्व-देसं गंतव्वं' ति । आणत्ते य सव्वं सज्जीकयं, गणियं संवच्छरेण लग्गं । ताव य हलहलीहओ परियणो, खुहिया 15 णयरी, सोय-वियणा-विहुरा कुमारस्स सासू, हरिस-विसण्णा कुवलयमाला, उत्तावलो सहि-सत्थो, वावडो राया । एएण कमेण कीरतेसु पाधेएसु, 17 पक्किज्जतेसु संभारेसु, रुविजंतासु कणिक्कासु, दलिज्जतेसु उरुपुल्लेसु संपत्तो लग्ग दियहो । संपत्ता कुवलयमाला, गुरुयणं परियणं सहियणं च आउच्छिउँ 19 ववसिया । ताव गया रुक्ख-वाडियं । दट्टण य बाल-रुक्ख-वाडियं पसरततर सिणेह-भर-पसरमाण-बाहुप्पील-लोल-लोयणाए भणियं । अवि य । 21 अइ खमसु असोय तुमं वर-किसलय-गोच्छ-सत्थ-संछण्ण । चलण-पहारेहिँ समं दासो व्व तुम मए पहओ ।। 1) P अत्थि for सत्थि, P पुरवरीए, J हिरायायपर०, JP दढधम्म विजय०, P विजयपुरवरीए. 2) Jom. दीहाउयं, P om. कुमार, P अवऊहिऊण, J लिहियं for लिहइ. 3) P जलण for जलिय. 4) J सिग्घविग्घयरं, P तेण विसिग्घाघविसिग्घतरं, J अवस्स, P कुवलयमालाए. 5)P कवलयचंदउत्तेण एस. Padds य before आदेसो, Jआएसो. 6) Pom. अम्हाण, Jom. ति. 7) Jom. वाइओ लेहत्थो. 8) P अवस्स कुमारो पेसणीओ त्ति. 9) J पेसणिय, J वच्चह, P सद्दाविया य णिइया, J नियोइआ. 10) J संपावियाई. 11) P करिघडाओ. 13) P अणवेह for आणवेह, Jom. ते, J तुब्भेहि for तुम्हेहिं, J ताव for आणत्ते य, P adds ताव य before सव्वं. 15) P विमणा, P om. विहुरा, P सासुया for सासू. 16) P याणो for सत्थो, P एतेण, J कीरतेणसु P कीरतिसु पाहेएसु. 17) उअकिजंतेसु संसारेसु, J सुंभारेसु, J रुचिजंतासु, P दलजंतेसु, J उरुफुल्लेसु P उरसुल्लेसु. 18) P सहिजणं च आउच्छिओ. 19) P om. ववसिया, Jom. ताव गया, P वाडीयं. 20) Jom. भरपसरमाण. 21) P असोग, P adds कुसुम before गोच्छ, P om. सत्थ, P संच्छन्ना ।.

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240