Book Title: Kuvalaymala Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 194
________________ (२७७) ___१९१ 1 ‘जइ दाऊण सयं चिय पच्छायावं समुव्वहसि मुद्धे । ___मा होउ मज्झ दोसो गेण्हसु अवयासणं णिययं ।।' 3 ति भणमाणेण समवलंभाहिणव-सिणेह-भरा णिद्दयमवयासिया । तओ पहसिओ सहि-सत्थो 'अहो, एरिसो अम्हसंतिओ धम्माहिगरणो जं एरिसाई 5 पि गूढ-ववहारइं पयडीहोंति त्ति अहो सुसिलिट्ठो ववहारो पडुओ उत्तरवाइ' त्ति । 7 (२७७) तत्थठ्ठियाण तेसिं सुह-सुहेण वोलिया रयणी । ताव य पडु-पडह__ पडिहय-पडिरव-संखुद्ध-मुद्ध-मंदिरुज्जाण-वावी-कलहंस-सारस-कंठ-कूइय9 कलयलाराव-रविजत-महुरो उद्धाइओ पाहाउओ य तूर-रवो । पढियं च मंगल पाढएहिं पाहाइय-मंगलं । उग्गीयं मंगल-गायणीहिं मंगल-गेयं । समागया तो 1। वारविलासिणीओ । पणामियं मुह-धोवणं दंत-धावणं च । तओ पयंसियं अद्दयं च भायणत्थं । पलोइयं तत्थ मुहयंदं । उग्गीय-मंगल-गायणीहिं पणामियं 13 विमल-दप्पणं, तह दहि-सुवत्त-णंदावत्त-अक्खयाणि य । वंदिया गोरोयणा । सिय-सिद्धत्थएहिं विरइओ भालवट्टे तिलओ कुमारस्स । तओ एवं च कय15 देवयाहिदेव-पणामो पच्छा विविह-कला-कोसल्ल-विण्णाण-णाण-सत्थत्थ कहासु संपत्तो मज्झण्ह-समओ । भुत्तं जहिच्छियं भोयणं । पुणो तेणेय कमेण 17 संपत्ता रयणी । तीय रयणीए केण वि वियड्ड-पओयणंतरेण किंचि उप्पाइयं । वीसंभंतरं सहाविया अंगमंग-फरिस-रसं दिण्णा मुद्दिया । पसारिओ कणयमय19 घडिय-णालो विव कोमल-बाहु-दंडो करतलो णीवि-देसंतरम्मि । एवं च कयावस्सय-करणीओ समुट्ठिओ सयणाओ । ताव दुइया वि रत्ती । तओ तेणेय 21 कमेण संपत्ता तइया राई अणुराय-पवड्डमाण-णिब्भर-हिययाणं पिव । तओ तइय-रयणीय य णिव्वत्तिय-वीसंभेणं तेणं केणं पि लज्जा-सज्झस-सहरिस 1) J सउव्वहसि. 5) J अहो ससिलिट्ठो. 7) Jom. तत्थट्ठियाण etc. to रयणी, P तेंसी, P वोलिओ. 8) J पडिरवर, P कलहंसस्स हंससारसक्कट्ठक्कूरइय, J कुविय for कूइय. 9) P रविजुत्त, J बाहुओ P पाहाओ for पाहाउओ, P adds ताव य before पढियं, P य for च. 10) Jom. पाहाइयमंगलं, P पाहायअमंगलं उयीयं, Jom. मंगलगेयं समागया etc. to देसंतरम्मि 1. 19. 11) P अधयं च. 12) P उयीयं for उग्गीयं. 13) P तदहिसुवन्नणंदा०. 14) P भालवढे. 18) P अंगमंगमंगफरिस, P पसारियाओ. 19) J एयं for एवं, P om. कयावस्सय etc. to सयणाओ । ताव. 20) P हुइया वि राती for दुइया वि रत्ती, P तेणय. 21) P राती, P तइया. 22) P om. य, P विसंभेणं, P सज्जाससरिस.

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240