Book Title: Kuvalaymala Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
(२७६)
१८९ 1 जाम उत्तरं देमि, अहवा मुंचसु मए' त्ति । कुमारेण भणियं ‘मा वच्च सुंदरि,
सद्देमि ए पिय-सहीओ' त्ति भणंतेणं कओ ताणं सद्दो । ‘आइससु' त्ति भणंतीओ 3 समागयाओ । भणियं च ताहिं कुमार, को अम्हाणं णिउत्ति' । कुमारेण भणियं
'अम्हं ववहारो दट्ठव्वो' । ताहिं भणियं केरिसो, हुण्णिप्पउ पुव्व-पक्खो' । 5 तेण भणियं ‘एसा तुम्ह पियसही चलिया गंतु, हिययं समप्पेसु त्ति मए वारिया,
इमीए मित्तत्तीकयं तत्थ तुब्भे पमाण' ति । ताहि भणीयं 'पियसहि पियसहि' 7 किं एरिसो पुव्वंतर-पच्चवाओ' । तीय भणियं 'एत्तिओ एस ववहारो' त्ति ।
ताहि भणियं 'अहो, महंतो एस ववहारो, जइ परं सिरिविजयसेण-णरवइणो 9 णयर-महल्लयाणं च पुरओ णिव्वडइ' त्ति । कुवलयमालाए भणियं तुब्भे च्चिय
महप्पमाणं ति जइ किंचि इमस्स मे गहियं' ति । कुमारेण भणियं सुंदर सुंदर' 11 दे भणह तुब्भ पमाणं ति । अवि य ।
मा कुणह पियं एवं मा वइएस्सं ति कुणह मा एसं । 13 वम्मह-गुरु-पायच्छित्तियाएँ धम्मक्खरं भणह ।।'
ताहिं भणियं । 'जइ फुडं भणामो ता सुणेह, 15 एएण तुज्झ हरियं तुज्झ वि एयाए वल्लहं हिययं ।
अवरोप्पर-जूवय-थेणयाण जं होइ त होइ ।।' 17 इमम्मि भणिय-मेत्ते गहियाओ वत्थद्धते । ‘कुमार, तुमं लंपिक्को' त्ति भणंतीए
तेण वि 'तुम कुसुमालि' त्ति भणमाणेण संवाए गहिया । तओ किं जायं । 19 अवि य ।
___एस गहिओ त्ति कलमो अरहइ ए बंधणं कुमारेणं । 21 भणिए मज्झ सि तं चिय तेण वि सा तक्खणं भणिया ।। ___ एवं अवरोप्पर-विवयमाणा सहीहि भणिया ‘मा मा करण-समक्खं असमंजसं
12) Better एयं for एसं. 18) J भणमाणोण संपाए (?). 22) J समेक्खं.

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240