________________
(२८०)
4
4
| 5 | 40
|
म.
-
ध । णा | नं । य । शा
नं
___ जइ पुण बुद्धीए जाणियं तइआ पाढो पढिज्जए । 9 सर्व-मंगल-मांगल्यं सर्व-कल्याण-कारणं ।
प्रधानं सर्व-धर्माणां जैनं जयति शासनं ।। 11 चत्तारि दोण्णि तिण्णि व चउयाओ जत्थ पुच्छिया पण्हा ।
एक्केण उत्तरेणं भणंति पण्हुत्तरं तमिह ।। 13 किं जीवियं जियाणं को सद्दो वारणे वियड्डाणं ।
किं वा जलम्मि भमराण ताण मंदिरं भणसु आतततं ।। 15 जइ जाणइ तओ कमलं'। इमं पुण पण्हुत्तरं दइए, होइ बहु-वियप्पं । एक्कं
समत्थयं, अवरं वत्थयं, अण्णं समत्थ-वत्थयं, एक्कालावयं । पुणो लिंग17 भिण्णं, विभत्ति-भिण्णं, काल-भिण्णं, कारय-भिण्णं, वयण-भिण्णं ति । पुणो ___ सक्कयं, पाययं, अवब्भंसो, पेसाइयं, मागहियं, रक्खसयं, मीसं च । पुणो 19 आइउत्तरं बाहिरुत्तरं च त्ति । को णिरवसेसं भणिउं तरइ । गूदत्तरं साहेमो ।
पण्हं काऊण तओ गूढं जा उत्तरं पि तत्थेय । 21 पर-मइ-वंचण-पडुयं तं चिय गूदत्तरं भणियं ।। तं जहा ।
कमलाण कत्थ जम्मं काणि व वियसंति पोंडरीयाइं ।
1) It is uncertain from the MSS. that at what place the diagram is to be put. In the diagram and also in the subsequent verse is often written as of in both the MSS. Some syllables are wrongly written in the diagram.. 8) P adds ñ El before जइ पुण, P दाऊण for पुण, Jom. पढिज्जए. 9) P सव्व for सर्व in both places. 10) J सासन P शासनं. 11) Jhas योजनीय: before चत्तारि; possibly the diagram accroding to J would come after योजनीय: Jom.व, P वुज्झिआ for पुच्छिया. 12) P तति for तमिह, Jadds त जहा after तमिह. 13) P किं जीवं णं जीवाणं, J वारण. 14) P किं च जलंमि भमंताण मताण मंदिरं होइ भमराणं for the second line. 15) Jom. जइ जाणइ तओ कमलं, P om. दइए, P बहुविहं अप्पं. 16) Jom. अवरं वत्थयं, P om. एक्कालावयं. 17) P विहत्तिभिन्नं, P repeats कालभिन्नं, P कारयतिनं, P adds सव्वभिन्नं before ति. 18) P सक्कयं पुणो पायं, J अवभंसो P अवब्भसं. 19) P आति उत्तर, J चेति for चत्ति, P णिरविसेस, P तरई । गूढत्तरं साहामो. 21) P गूढत्तरं, Jom. तं जहा. 22) J उ for व, P पोंडरीयाणि.