Book Title: Kuvalaymala Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 199
________________ १९६ (२८०) 1 के काम-सराणिं चंद-किरण-जोण्हा-समूहेणं ।। __ जया पुण जाणियं तया कमलाणं कत्थ जम्मं । के, जले । वियसंति पोंडरीयाई । 3 काइं, सराणि । तत्थ समत्थ-समत्थ-उत्तर । के सराणि । ___जं पुढे तं दिज्जइ अंधो विय णेय जाणए तह वि । 5 तं पयड-गूढ-रइयं पटुं भण्णए अण्णं ।। तं जहा । केण कयं सव्वमिणं केण व देहो अहिट्ठिओ वहइ । 7 केण य जियंति जीया साहसु रे साहियं तुज्झ । जइ जाणसि, केण कयं सव्वमिणं । पयावइणा । कः प्रजापतिरुद्दिष्टः । क 9 इत्यात्मा निगद्यते । सलिलं कमिति प्रोक्तम् । अत्तो तेण कयं सव्वं । ति । जत्थ सिलेसो विहडइ चालिज्जतेण अक्खरेणेय । 11 घडिए पुण घडियं चिय तं भण्णइ अक्खरच्चुययं ।। तं जहा । पच्चग्ग-धूय-गंधा सेविजंती सुरेहि जूडेहिं । 13 गिम्हे वि होइ सिसिरा सा वउलावली रम्मा ।। ___ जइ जाणसि, ता सा देवकुलावली रम्मा । 15 जत्थ य लुप्पइ किरिया मत्ता-भावेण होइ तब्भावो । तं चिय मत्ता-चुययं बिंदुच्चुययं पि एमेव ।। 17 पयइ-धवलाइँ पहिओ पवास-पच्चागओ पिययमाण । तरलच्छाइँ सयण्हो सरए वयणाइँ व जलाई ।। 19 जइ पुण जाणसि, पियइ वयणाई व जलाई ति । बिंदु-चुययं जहा । असुईण जं असुइअं दुग्गंधाणं च होइ दुग्गंधं । 21 बुहयण-सहस्स-परिणिंदियं च को जगलं खाइ ।। __ लइयम्मि जंगलं ति । __1) P कामरसाणिच्चं तं किर जोन्हासमूहेण ।।. 2) P तदा for तया. 3) P काइ, । om. तत्थ etc. to केसराणि. 4) P ज पटुं दंसिज्जइ. 5) J पटुंबं P पट्ठद्धं. 6) 1 देहो अभट्ठिओ. 7) P जीयति जिया साहसु मे याहितं तुज्झ. 8) P adds तओ before केण, P पतिरुपदिष्टः । कः इत्यात्मा. 9) P प्रोक्तं । अतो, I केण for कयं, कः प्रजापतिः etc., obviously three padas of a sloka. 10) J सिलोसो, ] चालिज्जतोण, P विडज्जतेणं अक्खरेणय. II) P अक्खरजुययं. 12) J पच्छक्खचूअ, P गंधो सेविजंता, P om. जूडेहिं Which is added on the margin in J. 13) P गिम्हेहिं होति. 14) P देववलावली. 15) P लुप्पति, P होंति, । तब्भावे. 16) J चिव, P बिंदुचुतयं पि येमेय ।।. 17) P पियइमाण. 18) P सयण्हा, । मऊलई for व जलाइं. 19) J जे for जइ, P जाणासि, P वयणाइ जाणाई ति बिंदुचुतयं जहा. 21) P जंगलं for जगलं. 22) Jom. लइयम्मि जंगलं ति.

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240