Book Title: Kuvalaymala Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 181
________________ १७८ (२७१) 1 तीए भणियं । ___ 'पडिवयणं पि ण दिण्णं भण किं मह मंतुयं थोयं' ।। 3 कुमारेण भणियं । ‘एत्तिय-मत्तं भूमिं पत्तो हं सुयणु जाणसे किं पि' । 5 तीए भणियं । ___ 'जाणामि पुहइ-मंडल-दसण-कोऊहलेणं ति' ।। 7 कुमारेण भणियं । ‘मा एवं भणसु, किं सुमरसि णेय तुमं मायाइच्चत्तणम्मि जं भणियं । 9 इच्छक्कारेण तुमे सम्मत्तं अम्ह दायव्वं ।। तं वयणं भणमाणो मुणिणा संबोहिओ इहं पत्तो । 11 ता मा जूरसु मुद्धे संबुज्झसु मज्झ वयणेण ।।' (२७१) जाव एस एत्तिओ आलावो पयत्तो ताव संपत्ता भोगवई । ‘वच्छे 13 कुवलयमाले, राइणा वंजुलाभिहाणो कण्णंतेउर-महल्लओ पेसिओ जहा अज्ज वच्छा कुवलयमाला राईए दढं असत्थ-सरीरा आसि, ता कत्थ सा अज्ज 15 परिभमइ त्ति सिग्घं गेण्हिय आगच्छसु त्ति भणमाणो इह संपत्तो । मंदमद-गइ संचारो संपयं पावेइ, ता तुरियं अवक्कम इमाओ पएसाओ, मा अविणीय त्ति 17 संभावेहिइत्ति । तं च सोऊण सयल-दिसा-मुह-दिण्ण-तरल-लोल-लोयण__कडक्ख-विक्खेव-रेहिर चलिया कुवलयमाला । तओ कुमारेण भणियं । 19 सव्वहा किं जंपिएण बहुणा किं वा सवहेहि एत्थ बहुएहिं । 21 सच्चं भणामि पत्तिय जीयाउ वि वल्लहा तं सि ।।' कुवलयमाला वि 'महापसाओ पडिवण्णो एवं अम्हेहि ति भणमाणी तुरिय _2) J भण किं ता मह मंतुअंभणिअं थोअं । P किं नामं तुम थोअं ।. 4) P सुयण, P किं वि ।. 6) P adds दंसणदसण before मंडल, P om. दंसण. 9) P इच्छाकारेण, J तुमं for तुमे. 10) J इहं, P इह संपत्तो. 11) P संवुज्झ वयणेण. 12) P भोगवती. 13) J राइणे, P रायणा, J वंजुलाहिहाणो, P कान्नंतउर. 14) P रातीए. 15) J परिब्भमइ, Jom. सिग्घं गेण्हिय आगच्छसु त्ति, J गई. 17) J om. संभावेहिइ त्ति, P संभावेहिय त्ति, P मुहकन्नंतरलोयलोयणा. 18) P विक्खेवरेरेहिरा, Jadds वि after कुमारेण. 22) P कुवलयमालाए वि, Jom. एवं.

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240