Book Title: Kuvalaymala Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
१४०
(२४५)
1 इमं च सोऊण अप्फोडिऊण उट्ठओ एक्को चट्टो । भणियं च णेणं 'यदि पांडित्येन ततो मइं परिणेतव्य कुवलयमाल' । अण्णेण भणियं 'अरे कवणु उ 3 पाण्डित्यु' । तेण भणियं 'षडंगु वेउ पढमि, त्रिगुण मन्त्र पढमि, किं न पाण्डित्यु' । अण्णेण भणियं 'अरे ण मंत्रेहिं तृगुणेहिं परिणिज्जइ । जो सहियउ 5 पाए भिंदइ सो तं परिणेइ' । अण्णेण भणियं 'अहं सहियओ जो ग्वाथी पढमि' । तेहिं भणियं ‘कइसी रे व्याघ्रस्वामि, गाथा पठसि त्वं' । तेण भणियं 'इम ग्वाथ | 7 साते भवतु सुप्रीता अबुधस्य कुतो बलं ।
यस्य यस्य यदा भूमि सर्व्वत्र मधुसूदन ।।
9 तं च सोऊण अण्णेण सकोपं भणियं 'अरे अरे मूर्ख, स्कंधकोपि गाथ भणसि । अम्ह गाथ ण पुच्छह' । तेहिं भणियं 'त्वं पठ भट्टो यजुस्वामि गाथः' । तेण 11 भणियं ‘सुठु पढमि,
I
आई कजिं मत्त गय गोदावरि ण मुयंति ।
13 को हु हु आवत को व पराणइ वत्त ।।
अण्णेण भणियं ‘अरे सिलोगो अम्हे ण पुच्छह, ग्वाथी पढहो' । तेण भणियं 15 ‘सुटु पढमि ।
तंबोल- रइय-राओ अहरो दृष्ट्वा कामिनि-जनस्स । 17 अम्हं चिय खुभइ मणो दारिद्र - गुरू णिवारेइ ।। '
तओ सव्वेहि वि भणियं ‘अहो भट्ट यजुस्वामि, विदग्ध - पंडितु विद्यावंतो ग्वाथी 19 पठति, एतेन सा परिणतव्या' । अण्णेण भणियं अरे, केरिसो सो पायओ जो तीए लंबिओ’ । तेण भणियं 'राजांगणे मई पढिउ आसि, सो से विस्मृतु, सव्वु 21 लोकु पढति' त्ति ।
(२४६) इमं च सोऊण चट्ट - रसायणं चिंतियं रायउत्तेण । 'अहो, अणाह
1) P अप्पोडिऊण, J inter. एक्को & उट्ठिओ, P भट्टो for चट्टो, Pom. च, P णेण 2 ) P ततो इमं परिणेंतज्ज कुवलयमाला । अन्त्रेण, P कमणु तओ. 3) P पांडित्यु, J भणिअं, P सडंग, Jom. वेउ, J विगुणमत्र घडमि किं न P तिउणमंत कड्डम किन्न. 4) P पांडित्यं । अन्त्रेण, Pन, J तृगुणेहि P त्रिगुणएहिं, J सहितौ P सहिअउ. 5) J पातौ for पाए, J परिणेति, J सहितउज्जोग्गाथी. 6) J भणिअं, J व्याघ्रसामि गाथः, Jom. पठसि त्वं, J भणिअं, J इम ग्गाथ P इमा ग्वाथा. 7 ) Instead of the verse सा ते भवतु etc. P has the following: अनया जघनाभोगमंथरया तया । अन्यतोपि व्रजंत्येमं हृदये विहितं पदं ।। 9) P अन्त्रेण, J भणिअं, P मुक्खा, P पि ग्वाथा. 10) P गाथ न पुच्छह, J भणिअं, P चव for त्वं पठ, J यज्ञस्वामि (?), P आथ for गाथ: 12 ) J आए कप्पे for आई कज्जिं, P गया गोयवरि न. 13) P को तह के देसह, J आवतति P आवइ, J पराणति वात्त P पराइ वत्त न्त्रेण भणियं. 14 ) J भणिअं, P adds एसो before अम्हे, P न, P पढहुं तेहिं भणियं पढहो । तेण भणियं सुठु, J भणिअं in both places. 16) J अहरो कामिनिं दृष्ट्वा - अम्हं चिअ P अहरो दृष्ट्वा - कामिनी ० ( Better read दट्टूण for दृष्ट्वा ). 17) J क्खुभइ P क्षुभइ, P दालिद, P निवारेs. 18) P सव्वेहिं मि भणियं, J भणिअं J यज्ञस्वामि (?), P विदग्धपांडित्यविज्जमंतो. 19) P अन्नेण, P om. अरे, J पातओ. 20) J तीय, J भणिओ, P राइंगणे, J पठितु P पढिउं, P आसि सा विसुतु सव्वो लोकु. 22) P वट्ट for चट्ट, P अहो वेयपायमूढबुद्धीणं असंबद्धपलावित्तणं छत्तवट्टाणं ति.

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240