Book Title: Kuvalaymala Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 169
________________ १६६ (२६४) 1 (२६४) एवं च भणिए भगवया तेण मुणिणा सव्वेहिं चेय णरणाहप्पमुहेहि ___ भणियं भगवं, एवं एयं, ण एत्थ संदेहो' त्ति । एत्थंतरम्मि णरवइणा पुच्छियं 3 'भगवं, मम धूया इमा कुवलयमाला, एसा य पुरिसद्देसिणी कुल-रूव-विहव विण्णाण-सत्त-संपण्णे वि रायउत्ते वरिजंते णेच्छइ । ता कहं पुण एसा 5 परिणेयव्वा, केण वा कम्मि वा कालंतरम्मि' त्ति पुच्छिए णरवइणा, भणियं च भगवया मुणिवरेण । अत्थि कोसंबी णाम णयरी । तत्थ य तम्मि काले 7 पुरंदरयदत्तो णाम राया, वासवो य मंती । तत्थ ताणं उज्जाणे समवसरिओ सीस गण-परियारो धम्मणंदणो णाम आयरिओ । तस्स पुरओ सुणेताण ताण धम्म9 कहं कोह-माण-माया-लोह-मोहावराह-परद्ध-माणसा पंच जणा, तं जहा, चंडसोमो माणभडो मायाइच्चो लोह-देवो मोहदत्तो त्ति । ते य पव्वज काऊण 11 तव-संजम-सणाहा, पुणो कमेण कय-जिणधम्म-संबोहि-संकेया आराहिऊण मरिऊण कत्थ उववण्णा । अवि य । अत्थि सोहम्मं णाम कप्पं । तत्थ य 13 पउमं णाम विमाणं । तत्थ वि पउम सणामा पंच वि जणा उववण्णा । तहिं पि जिणिंद-वयण-पडिबुद्ध-सम्मत्त-लंभब्भुदय-पावण-परा संकेयं काऊण एत्थ 15 चेय भरहे मज्झिम-खंडे उप्पण्णा । एक्को वणियउत्तो, अवरो रायउत्तो, अवरो सीहो त्ति । अवरा वि एसा कुवलयमाल त्ति । तत्थ ताणं मज्झाओ एक्केण 17 एसा परिणेयव्वा । धम्मं च पावेयव्वं ति । भणियं च णरवइणा ‘भगवं, कहं पुण सो इहं पावेहिइ, कहं वा एत्थ अम्हेहिं णाइयव्वो' त्ति । भगवया भणियं 19 ‘सम्हारिय-पुव्व-जम्म-वुत्तंतो कायव्व-संकेय-दिण्ण-माणसो इमाए चेय पडिबोहण-हेउं इहं वा पावीहइ त्ति, तं च जाणसु । सो चेय इमं तुह उम्मत्तं 21 तोडिय-बंधणं जयकुंजरं रायंगणे गेण्हिहिइ, पुणो कुवलयमाला-लंबियं पाययं भिंदिहिइ, सो चेय जाणसु इमं परिणेहिइ, ण अण्णह' त्ति भणंतो समुप्पइओ ___1) P om. च, P भणिया, P ते मुणिणो, P नरनारिप्प०. 2) P एतं for एयं, P नरवइया. 3) Jom. इमा, P ०देसिणी. 4) P संपत्त for संपण्णे, Pणेच्छत्ति ।, P om. कहं, P adds कहिं after एसा. 6) P तं for च, J सयले for काले. 7) P पुरंदत्तो, P om. ताणं. 9) P transposes लोह after कोह, P मोहोवराहपहरद्ध. 10) J लोहभडो, P मोहदत्ता. 11) J कया, P जिणधमं. 12) P मरिऊण, P सोधम, P om. य, P य for वि after तत्थ. 14) P adds धम्म before जिणिंद, J सम्मत्तलब्भब्भूतय, P लंभुदय. 15) P उववन्ना for उप्पण्णा, J वणिअपुत्तो. 16) Jom. अवरा वि एसा कुवलयमाल त्ति ।, P एगेण. 17) J भगवं पुण को इहं पावेहिति ।, P इह पाविहित्ति । भगवया भणियं संभावियपुव्वजॅम. 19) P कायव्वो. 20) P पडिबोहणाहेउं इमं पाविहित्ति, P जो for सो. 21) खुहिय for तोडिय, J गेण्हिहिति P गेण्हिहित्ति, J पातयं. 22) J भिंदिहिति P भिंदहित्ति, J चेव, J परिणेहिति P परिणेहि त्ति, P अण्णहि.

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240