Book Title: Kuvalaymala Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
(२४५)
३९ । पर-जुवइ-दसण-मणा सुहयत्तण-रूव-गब्विया दूरं ।
उत्ताण-वयण-णयणा इट्ठाणुग्घट्ठ-मट्ठोरू।। 3 ते य तारिसे दालि-वट्ट-छत्ते दट्टण चिंतियं । 'अहो, एत्थ इमे पर-तत्ति-तग्गय___मणा, ता इमाणं वयणाओ जाणीहामि कुवलयमालाए लंबियस्स पाययस्स 5 पउत्तिं । अल्लीणो कुमारो । जंपिओ पयत्तो । ‘रे रे आरोट्ट, भण रे जाव ण
पम्हुसइ । जनार्दन, प्रच्छहुं कत्थ तुब्भे कल्ल जिमियल्लया' । तेण भणियं साहिउं 7 जे ते तओ तस्स वलक्खएल्लयहं किराडहं तणए जिमियल्लया' । तेण भणियं ___ 'किं सा विसेस-महिला वलक्खइएल्लिय' । तेण भणियं अहहा, सा य भडारिय
9 संपूर्ण-स्वलक्खण गायत्रि यदसिय' । अण्णेण भणियं वर्णि कीदृशं तत्र __ भोजन' । अण्णेण भणिय 'चाई भट्टो, मम भोजन स्पृष्ट, तक्षको हं, न 11 वासुकि' । अण्णेण भणियं 'कत्तु घडति तउ, हद्धय उल्लाव, भोजन स्पृष्ट
स्वनाम सिंघसि' । अण्णेण भणियं 'अरे रे वड्डो महामूर्ख, ये पाटलिपुत्र13 महानगरावास्तव्ये ते कुत्था समासोक्ति बुज्झति । अण्णेण भणियं अस्मादपि
इयं मूर्खतरी' । अण्णेण भणियं ‘काई कज्जु' । तेण भणियं ‘अनिपुण15 निपुणाथोक्ति-प्रचुर' । तेण भणियं ‘मर काइं मां मुक्त, अम्वोपि विदग्ध: संति' ।
अण्णेण भणियं भट्टो, सत्यं त्वं विदग्धः, किं पुणु भोजने स्पृष्ट माम कथित । 17 तेण भणियं 'अरे, महामूर्खः वासुकेर्वदन-सहस्रं कथयति' । कुमारेण य
चिंतियं । 'अहो, असंबद्धक्खरालावत्तणं बाल-देसियाणं । अहवा को अण्णो 19 वावारो इमाणं पर-पिंड-पुट्ठ-देहाणं विज्जा-विण्णाण-णाण-विणय-विरहियाणं
चट्ट-रसायणं मोत्तूणं' चिंतयंतस्स भणियं अण्णेणं चट्टेणं 'भो भो भट्टउत्ता, तुम्हे 21 ण-याणह यो राजकुले वृत्तांत' । तेहिं भणियं 'भण, हे व्याघ्रस्वामि, क वार्ता
राजकुले' । तेण भणियं 'कुवलयमालाए पुरिस-द्वेषिणीए पायओ लंबितः' ।
1)P सुवत्तणरूव. 3) P तारिसं. J दालिविट्ट, Jinter एत्थ & इमे. 4) P जाणिहामि, J पातअस्स. 5) J जंपिउंP जंपियउं, P जाव न पमुहुसइ. 6) J पुच्छह कत्थ. J भणिओ. 7) P om. ते, J वलक्खइएल्लयह, Jom. किराडह. 8) JP विसे for विसेस. The passage अहहा to कथयति (lines8-17), is found only inj: it is given in the text mostly as it is with the restoration of य श्रुति. 10) भट्टो or रुट्टो. 11) हच्चय or हद्धय. 13) ते is added below the line. 15) मरकाई or नरकाई. Instead of the passage अहहा to कथयति found in J and adpoted in the text above, p has the following passage which is reproduced here with minor corrections : 'अहह रुंड मुंड सूनिहल्ल कल्लोल माल भडारिया दुनडिय सरस्वति जसिया' । तेण भणियं 'अरे, दुच्चारिणी सा' । 'अहह इमं कुअक्षर नवक्खप्फ मात भडारिया गंगादेवि जइसिया भस्मीकरेजा' । तेण भणियं अरे त्वं भुज्यमान्या सा सस्यहेहिं दीर्घ धवलेहिं लोचनेहिं निरकृति । तेण भणियं हं हं मसल्य चालि निरीकृति काई वररुद्दो सति ब्रह्मसुवर्णढिबमि । तहिं दीर्घ धवल लोचनेहिं ग्रसतीव पिबतीव लुपतीव विलुपतीव अक्षिएहिं निरिक्ष्यति । तेण भणियं अरे. तया भणियं सा दुश्चारिणी न होति । अथ च त्वं सस्पृहं निरीक्ष्यति। परस्परं विरुद्ध एह वचनु । तेण भणियं अरे न याणाहि कामशास्त्र मदीय गुरुपदिट्ठ । यदि भवति मात सीतसती व दमयंती अप्सर तदपि क्षुभति । In the following conversational passage the readings are exhaustively noted and the passage is faithfuly reproduced as in one or the other Ms. 17) P om. य. 18) J चिंतिअं. J °क्खरालायत्तणं बालदेसिआणं ।, P लावत्तणं मुरुक्खवडुयाणं ।. 19) P इमाण.J बुद्ध for पु?, Pom. पुट्ठ, P देहबद्धाणं for देहाणं, P विनाणनाण, J विरहिआण. 20) J भणियमण्णेण, P अन्नेण, P तुब्भे for तुम्हे. 21) P नयाणह, P वृनांतः (?). P हो for हे, P का for क. 22) P राजकुलो, P पुरुष, J पातओ, P लंबिओ.

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240