Book Title: Jivan Shreyaskar Pathmala
Author(s): Kesharben Amrutlal Zaveri
Publisher: Kesharben Amrutlal Zaveri

View full book text
Previous | Next

Page 284
________________ श्रीनन्दीसूत्र] [२१७ से किं तं केवलना ? केवलनाणं दुविहं पन्नत्तं, तंजहाभवत्थकेवलना च सिद्धकेवलनाणं च । से किं तं भवत्थकेवल नाणं? भवत्थ केवलनाणं दुविहं पएणतं. तंजहासजोगिभवत्थकेवल नाणं च अजोगिभवत्यकेवलनाणं च । से किं तं सजोगिभवत्थकेवलनाणं ? सजोगिभवत्थकेवलनाणं दुविहं पराणत्तं, तंजहा~पढमसमयसजोगिभवत्थकेवलनाणं च अपढमसमयसजोगिभवत्थकेवलनाणं च, अहवा चरमसमयसजोगिभवत्थकेवलनाणं च अचरमसमयसजोगिभवत्थ केवलनाणं च । से तं सजोगिभवत्थकेवलनाणं । से किं तं अजोगिभवत्थकेवलनाणं ? अजोगिभवत्थकेवलनाणं दुविहं पन्नत्तं, तंजहापढमसमयअजोगिभवत्थकेवलनाणं च अपढमसमयअजोगिभवत्थकेवलनाणं च, अहवा चरमसमयअजोगिभवत्थकेवलनाणं च अचरमसमय अजोगिभवत्थकेवलनाणं च । से तं अजोगिभवत्थकेवलनाणं, से तं भवत्थकेवलनाणं । सू० १६ ॥ से किं तं सिद्धकेवलनाणं ? सिद्धकेवलनाणं दुविहं पराण, तंजहा-अणंतरसिद्ध केवलनाणं च परंपरसिद्धकेवलनाणं च |सू० ॥२०॥ से किं तं अणंतरसिद्धकेवलनाणं ? अणंतरसिद्धकेवलनाणं पन्नरसविहं परणतं, तंजहा-तित्थसिद्धा १, अतित्थसिद्धा २, तित्थयरसिद्धा ३, अतित्थयरसिद्धा ४, सयबुद्धसिद्धा ५, पत्तेयवुद्धसिद्धा ६, बुद्धबोहियसिद्धा ७, इथिलिंगसिद्धा ८, पुरि-- सलिंगसिद्धा ६, नपुंसगलिंगसिद्धा १०, सलिंगसिद्धा ११,

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368