________________
श्रीनन्दीसूत्र]
[२१७
से किं तं केवलना ? केवलनाणं दुविहं पन्नत्तं, तंजहाभवत्थकेवलना च सिद्धकेवलनाणं च । से किं तं भवत्थकेवल नाणं? भवत्थ केवलनाणं दुविहं पएणतं. तंजहासजोगिभवत्थकेवल नाणं च अजोगिभवत्यकेवलनाणं च ।
से किं तं सजोगिभवत्थकेवलनाणं ?
सजोगिभवत्थकेवलनाणं दुविहं पराणत्तं, तंजहा~पढमसमयसजोगिभवत्थकेवलनाणं च अपढमसमयसजोगिभवत्थकेवलनाणं च, अहवा चरमसमयसजोगिभवत्थकेवलनाणं च अचरमसमयसजोगिभवत्थ केवलनाणं च । से तं सजोगिभवत्थकेवलनाणं ।
से किं तं अजोगिभवत्थकेवलनाणं ?
अजोगिभवत्थकेवलनाणं दुविहं पन्नत्तं, तंजहापढमसमयअजोगिभवत्थकेवलनाणं च अपढमसमयअजोगिभवत्थकेवलनाणं च, अहवा चरमसमयअजोगिभवत्थकेवलनाणं च अचरमसमय अजोगिभवत्थकेवलनाणं च । से तं अजोगिभवत्थकेवलनाणं, से तं भवत्थकेवलनाणं । सू० १६ ॥
से किं तं सिद्धकेवलनाणं ? सिद्धकेवलनाणं दुविहं पराण, तंजहा-अणंतरसिद्ध केवलनाणं च परंपरसिद्धकेवलनाणं च |सू० ॥२०॥
से किं तं अणंतरसिद्धकेवलनाणं ? अणंतरसिद्धकेवलनाणं पन्नरसविहं परणतं, तंजहा-तित्थसिद्धा १, अतित्थसिद्धा २, तित्थयरसिद्धा ३, अतित्थयरसिद्धा ४, सयबुद्धसिद्धा ५, पत्तेयवुद्धसिद्धा ६, बुद्धबोहियसिद्धा ७, इथिलिंगसिद्धा ८, पुरि-- सलिंगसिद्धा ६, नपुंसगलिंगसिद्धा १०, सलिंगसिद्धा ११,