________________
२४०]
[जीवन-श्रेयस्कर-पाठमाला
पयाई १ केउभूयं २ शसिबद्धं ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केउभूयं ७ पडिग्गहो ८ संसार पडिग्गहो ६ नंदावत् १० पुट्ठावत्तं ११, से त्तं पुट्टसेणियापरिकम्मे ३ । से किं तं ओगाढसेणियापरिकम्मे ? प्रोगाढसेणियापरिकम्मे इक्कारसविहे पराणते, तंजहा--पाढोआगासपयाइं १ केउभूयं २ रासिबद्धं ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केउभूयं ७ पडिग्गहो ८ संसारपडिग्गहो९ नंदावत्तं १० ओगाढावत् ११, से तं ओगाढसेणियापरिकम्मे ।। से किं तं उवसंपज्जणसेणियापरिकम्मे ? उवसंपजणसेणिया. परिकम्मे इकारसविहे पराणत्ते, तंजह-ढोागासपयाई १ केउभूयं २ रासिबद्धं ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केउभूयं ७ पडिग्गहो ८ संसारपडिग्गहो ६ नंदावत् १० उवसंपजण-- वत् ११, से तं उवसंपजणसेणिया परिकम्मे ५ । से किं तं विप्पजहणसेणियापरिकम्ने ? विप्पजहणसेणियापरिकम्ने इक्कारसविहे पण्णते, तंजहा-पाढोआगासपयाई १ केउभूयं २ रासिबद्धं ३ एगगुण ४ दुगुणं ५ तिगुणणं ६ के उभूयं ७ पढिग्गहो ८ संसारपडिग्गहो ६ नंदावत्तं १० विप्पजहणावत्तं ११, से सं विप्पजहणसेणियापरिकम्मे ६ । से किं तं चुयाचुयसेणियापरिकम्मे ? चुयाचुयसेणियापरिकम्मे इक्कारसविहे पन्नत्ते, तंजहा-पाढोआगासण्याइं १ केउभूयं २ रासिबद्धं ३ एगगुण४ दुगुर्ण ५ तिगुणं ६ के उभूयं ७ पडिग्गहो ८ संसारपडिग्गहो । नंदावत्तं १० चुयाचुयवत्तं ११. से तं चुयाचुयसेणियापरिकम्मे ७ । छ । उक्कनइयाई, सत्त तेरासियाई: से तं परिकम्मे ।
से किं तं सुत्ताई ? सुत्ताई वावीसं पन्नत्ताई, तंजहाउज्जुसुयं १ परिणयापरिणयं २ बहुभंगियं ३ विजयचरियं ४ अतरं ५ परंपरं ६ मासाणं संजूहं संभिरण९ ओहब्वायं१०
१ सामाणे । २-पचायं ।