Book Title: Jivan Shreyaskar Pathmala
Author(s): Kesharben Amrutlal Zaveri
Publisher: Kesharben Amrutlal Zaveri
View full book text
________________
भक्तामर स्तोत्रम् ]
| २७७
नात्यद्भुतं भुवनभूषण ! भूतनाथ ! भूतैर्गुणैभूवि भवन्तमभिष्टुवन्तः 1 तुल्या भवन्ति भवतो ननु तेन किं वा, भूत्याश्रितं य इह नात्मसमं करोति । १० ॥
भवन्तमनिमेषविलोकनीयं.
दृष्ट्वा नान्यत्र तोषमुपयाति जनस्य चक्षुः । पीत्वा पयः शशिकरद्युति दुग्ध सिन्धोः, क्षारं जल जलनिधेरशितुं क इच्छेत् ॥ ११ ॥ यैः शान्त गगरुचिभिः परमाणुभिस्त्वं, निर्मापित स्त्रिभुवनैकललामभूत ! | तावन्त एव खलु तेऽप्यणवः पृथिव्यां, यत्ते समानमपरं न हि रूपमस्ति ॥ १२ ॥ वक्त्रं क ते सुरनरोरगनेत्रहारि, निःशेष निर्जित जगत्त्रितयोपमानम् । बिम्बं कलङ्कमलिनं क निशाकरस्य, यद्वासरे भवति पाण्डुपलाशकल्पम् ॥ १३॥
सम्पूर्णमण्डलशशाङ्ककलाकलाप ! शुभ्रा गुणास्त्रिभुवनं तव लङ्घयन्ति । ये संश्रितास्त्रिजगदीश्वर ! नाथमेकं, कस्तान्निवारयति सञ्चरतो यथेष्टम् ।। १४ ।।
चित्र किमत्र यदि ते त्रिदशाङ्गनाभिनीत मनागपि मनो न विकारमार्गम् । कल्पान्तकालमरुता चलिताचलेन, किं मन्दराद्रिशिखरं चलितं कदाचित् ॥ १५ ॥

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368