Book Title: Jivan Shreyaskar Pathmala
Author(s): Kesharben Amrutlal Zaveri
Publisher: Kesharben Amrutlal Zaveri

View full book text
Previous | Next

Page 355
________________ २८ ] [ जीवन - श्रेयस्कर - पाठमाला उद्योति तेषु भवता भुवनेषु नाथ ! तारान्वितो विधुरयं विहताधिकारः । मुक्काकलापक लितोच्छ्वसितातपत्रव्याजात्त्रधा धृततनुर्भ वमभ्युपेतः ॥ २६ ॥ स्वेन प्रपूरितजगत्त्रयपिण्डितेन, कान्तिप्रतापयशसामिव सञ्चयेन ! माणिक्य हेमरजतप्रविनिर्मितेन, सालत्रयेण भगवन्नभितो विभासि ॥ २७ ॥ दिव्यत्रजो जिन ! नमस्त्रिदशाधिपानामुत्सृज्य रत्नरचितानपि मौलिबन्धान् ! पादौ श्रयन्ति भवतो यदि वा परत्र, त्वत्सङ्गमे सुमनसो न रमन्त एव ॥ २८ ॥ त्वं नाथ ! जन्मजोर्विपराङमुखोऽपि, यत्तारयस्यसुमतो निजपृष्ठला युद्धं हि पार्थिव निपस्य सतस्तवैव, चित्रं विभो ! यदति वर्षाविपाक शून्यः || २९॥ विश्वेश्वरोऽपि जनवालक ! दुर्गतस्त्वं किंवाक्षरप्रकृतिरप्यलिपिस्त्वमीश ! | अज्ञानवत्यपि सदैव कथञ्चिदेव, ज्ञानं त्वयि स्फुरति विश्वविकाशहेतुः ॥ ३० ॥ प्राग्भारसंभूतनभांसि रजांसि रोषादुत्थापितानि कमठेन शठेन यानि । छायापि तैस्तवन नाथ ! हता हताशो, प्रस्तवमीभिरयमेव परं दुरात्मा ॥ ३१ ॥

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368