Book Title: Jivan Shreyaskar Pathmala
Author(s): Kesharben Amrutlal Zaveri
Publisher: Kesharben Amrutlal Zaveri
View full book text
________________
अ० प्रा० पञ्चविंशतिः ।
[ २६३
वैराग्यरंगो न गुरुदितेषु, न दुर्जनानां वचनेषु शान्तिः । नाध्यात्मलेशो ममकोऽपि देव, तार्यः कथङ्कारमयम्भवाब्धिः २२. पूर्वे भवेऽकारि मया न पुण्य- मागामिजन्मन्यपि नोकरिष्ये । यदीदृशोऽहं मम ते न नष्टा, भूतोद्भवाद्भाविभवत्रयीश ! ||२३|| किंवा मुधाऽहं बहुधा सुधाभुक् पूज्य ! त्वद ग्रे चरितं स्वकीयं । जल्पामि यस्मात् त्रिजगत्स्वरूप ! निरूप करत्वं कियदेतदत्र ||२४|| शार्दूलः - दीनोद्धार धुरन्धरस्त्वदपरो नास्ते मदन्यः कृपा ।
·
पात्र नात्र जने जिनेश्वर ! तथाऽप्येतां न याचे श्रियं । किं त्वदिमेव केवलमहो सद्बोधिरत्नंशिव । श्रीरत्नाकर मंगलैकनिलय ! श्रेयस्करं प्रार्थये ||२५||
श्री अमित गतिसूरिविरचित प्रार्थना पञ्चविंशतिः
॥ उपजातिवृत्तम् ॥
"
सत्त्रेषु मैत्रीं गुणिषु प्रमोदं, क्लिष्टेषु जीवेषु कृपापरत्वम् । माध्यस्थभावं विपरीत वृत्तौ सदा ममात्मा विदधातु देव ! ||१|| शरीरतः कर्तुमनन्तशक्तिं, विभिन्नमात्मानमपरस्तदोषम् जिनेन्द्र ! कोपादिव खड्गयष्टिं, तव प्रसादेन मभास्तु शक्तिः ॥ २ ॥ दुःखे सुखे वैरिणि बन्धुवर्गे, योगे वियोगे भवने वने वा । निराकृताऽशेष ममत्व बुद्धेः, समं मनो मेऽस्तु सदाऽपि नाथ ! ||३|| ::, यः स्मर्यते सर्वमुनीन्द्रवृन्दैः यः स्तूयते सर्व नरामरेन्द्रैः । यो गीयते वेदपुराणशास्त्रैः, स देवदेवो हृदये ममः स्ताम् ॥ ४ ॥ यो दर्शनज्ञानसुखस्वभावः समस्तसंसारविकारबाह्यः । समाधिगम्यः परमात्मसंज्ञः सदेवदेवो हृदये मम। स्ताम् ॥ ५ ॥
,

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368