Book Title: Jivan Shreyaskar Pathmala
Author(s): Kesharben Amrutlal Zaveri
Publisher: Kesharben Amrutlal Zaveri

View full book text
Previous | Next

Page 363
________________ २६६] [जीवन-श्रेयस्कर-पाठमाला . पातालं कलयन् धरां धवलयन्नाकाशमापूरयन् । दिक्चक्रं क्रमयन् सुरासुरनरश्रेणिं च विस्मापयन् ।। ब्रह्माण्डं सुखयन् जलानि जलधेः फेनच्छलालोलयन् । श्रीचिन्तामणि पार्श्वसंभवयशो हंसश्चिरं राजते॥२॥ पुरयानां विपणिस्तमो दिनमणिः कामेमकुम्भे सृणिमोक्षे निस्सरणिः सुरेन्द्र करिणी ज्योतिःप्रकाशारणिः ॥ दाने देवमणिनतोत्त जनश्रेणिः कृपासारिणी। विश्वानन्दसुधाघृणिर्भवभिदे श्रीपाश्चचिन्तामणिः ॥ ३ ॥ श्रीचिन्तामणिपार्श्वविश्वजनतासजीवनस्त्वं मया । दृष्टस्तात ! ततः श्रियः समनवनाशक्रमाचक्रिणम् ।। मुक्तिः क्रीडति हस्तयोबहुविध सिद्ध मनोवाच्छितं । दुर्दैवं दुरितं च दुर्दिनभयं कष्टं प्रणष्टं मम ॥ ४॥ . यस्य प्रौढतमप्रतापतपनः प्रोद्दामधामा जगजकालः कलिका केलिदलनो मोहान्धविध्वंलका नित्योद्घोतपदं तमस्तकमला लिगृहं राजते । स श्रोगवजिनो जने हितकरश्चिन्तामणिः पातु माम् ॥५॥ विश्वव्यापितमो हिनस्ति तरणिवीलोपि कल्पारो। दारिद्राणि गजावली हरिशिशुः काष्ठानि वढ्नेः कणः ।। पीयूषस्य लवोऽपि रोगनिवहं यद्वत्तथा ते विभो!। मूर्तिः स्फूर्तिमती सनी त्रिजगतीकष्टानि हर्तुं क्षमा ।। ६ ।। श्रीचिन्तामणिमंत्राँकृतियुतं ह्रींकारसारथितं । श्रीमदहनमिऊणपाशकलितं त्रैलोक्यवश्यावहम् ।। द्वेधाभूतविषापहं विषहरं श्रेयःप्रभावाश्रय । सोलासं वसहाङ्कितं ज़िनफुल्लिंगानन्ददं देहिनाम् ॥७॥

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368