Book Title: Jivan Shreyaskar Pathmala
Author(s): Kesharben Amrutlal Zaveri
Publisher: Kesharben Amrutlal Zaveri

View full book text
Previous | Next

Page 359
________________ २९२ ] [ जीवन - श्रेयस्कर - पाठमाला वैर(ग्यरङ्गः परवञ्चनाय, धर्मोपदेशो जनरञ्जनाय । वादाय विद्याऽध्ययनं च मेऽभूत् कियद् ब्रु वे हास्यकरं स्वमीश ! परापवादेन मुखं सदोपं, नेत्रं परस्त्रीजनवी क्षणेन । चेतः परापायविचिन्तनेन कृतं भविस्यामि कथं विभोऽहं ॥ १०॥ विडम्बितं यत्स्मरघस्मरार्त्ति - दशावशात्स्वं विषयांधलेन । प्रकाशितं तद्भवतो हियैव सर्वश! सर्व स्वयमेव वेत्सि || ११ ॥ ध्वस्तो ऽन्यमन्त्रैः परमेष्टिमन्त्रः कुशास्त्रवाक्यैर्निहतागमोक्तिः । कर्तुं वृथाकर्मकुदेव संगादवाच्छि हि नाथ ! मतिभ्रमो मे ॥ १२ ॥ विमुच्य दृग लक्ष्यगतं भवन्तं ध्याता मया मूढधिया हृदन्तः । कटाक्षवक्षोजगभीरनाभी, कटीतटीयाः सुदृशां विलासाः ||१३|| लोलेक्षणावक्त्रनिरीक्षणेन यो मानसे रागलवो विलग्नः । न शुद्ध सिद्धांत पयोधिमध्ये, धौतोप्यगात्तारक कारणं किं || १४ || अंगं न चंगं न गणो गुणानां, न निर्मलः कोऽपि कलाविलासः । स्फुरत्प्रधानप्रभुता च काऽपि, तथाप्यहंकारकदर्थितोऽहं ॥ १५ ॥ आयुर्गलत्याशु न पापबुद्धि-र्गतं वयो नो विषयाभिलाषः । यत्नश्च भैषज्यविधौ न धर्म, स्वामिन्महामोह विडम्बना मे ॥ १६ ॥ नात्मा न पुण्यं न भवो पापं मया विटानां कटुगीरपीयं । अधारिक त्वयि केवलार्के, परिस्फुटे सत्यपि देव ! धिग्माम् १७ न देवपूजा न च पात्रपूजा, न श्राद्धधर्मश्च न साधुधर्मः । लब्ध्वापि मानुष्यमिदं समस्तं कृतं मयाऽरण्यविलाप तुल्यं ॥ १८॥ चक्रे मया सत्स्वपि कामधेनु कल्पचिन्तामणिषु स्पृहार्त्तिः । न जैनधर्मे स्फुटशर्म देऽपि, जिनेश ! मे पश्य विमूढभावं ॥ १६ ॥ सद्भोगलीला न च रोगकीला, धनागमो नो निधनागमञ्च । दाकारा नरकस्य चित्ते, व्यचिन्ति नित्यं मयकाऽधमेन २०. स्थितं न साधो दिसाधुवृत्तात् परोपकारान्न यशोऽर्जितं च । कृतं न तीर्थोद्धरणादिकृत्यं, मया सुधा हारितमेव जन्म ||२१|| :

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368