Book Title: Jivan Shreyaskar Pathmala
Author(s): Kesharben Amrutlal Zaveri
Publisher: Kesharben Amrutlal Zaveri
View full book text
________________
२७६]
[जीवन-श्रेयस्कर-पाठमाला.
वक्तुंगुणान् गुणसमुद्र!शशाङ्ककान्तान् , कस्ते क्षमः सुरगुरोःप्रतिमोऽपि बुध्ध्या । कल्पांतकालपवनोद्धतनकचक्रं, को वा तरीतुमलमम्बुनिधिं भुजाभ्याम्॥४॥ सोऽहं तथापि तव भक्तिवशान्मुनीश !, कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः । प्रीत्यात्मवीर्य विचार्य मृगो मृगेन्द्र, नाभ्येति किं निजशिशोः परिपालनार्थम् ॥५॥ अल्पश्रुतं श्रुतवतां परिहासधाम, त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । यत्कोकिलः किल मधो मधुरं विरौति, तश्चारुचाम्रकलिकानिकरैकहेतुः ॥६॥
भवसन्ततिसन्निबद्धं, पापं क्षणाक्षयमुपैति शरीरभाजाम् । आक्रान्तलोकमलिनीलमशेषमाशु, सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ।। ७ ।। मत्वेति नाथ ! तव संस्तवनं मयेदमरिभ्यते तनुधियाऽपि तंव प्रभावात् । चेतो हरिष्यति सतों नलिनीदलेसु, मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥८॥ आस्तां तव स्तवनमस्तसमस्तदोषं, त्वत्संकथाऽपि जगतां दुरितानि हन्ति । दूरे सहस्रकिरणः कुरुते प्रभैव, पद्माकरेषु जलजानि विकाशभाञ्जि ॥६॥
-

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368