Book Title: Jivan Shreyaskar Pathmala
Author(s): Kesharben Amrutlal Zaveri
Publisher: Kesharben Amrutlal Zaveri

View full book text
Previous | Next

Page 349
________________ २८२] [जीवन-श्रेयस्कर-पाठमाला कल्पान्तकालपवनोद्धतवनिकल्पं, दावानल ज्वलितमुज्ज्वलमुत्स्फुलिङ्गम् । विश्वं जिघत्सुमिव सन्मुखमापतन्तं, त्वन्नामकीर्तनजल शमयत्यशेषम् ॥ ४० ॥ रक्तक्षणं समदकोकिलकण्ठनील, क्रोधोद्धतं फणिनमुत्फणमापतन्तम् । प्राकामति क्रमयुगेन निरस्तशङ्कस्त्वन्नामनागदमनी हृदि यस्य पुसः ॥४१॥ वल्गत्तुरङ्गगजगजितभीमनादमाजी बल बलवतामपि भूपतीनाम् । उद्यदिवाकरमयूखशिखापविद्धं, त्वत्कीर्तनात्तम इवाशु भिदामुपैति ॥ ४२॥ कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोधभीमे । युद्धे जयं विजितदुर्जयजेयपक्षास्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥ ४३ ॥ अम्भोनिधौ शुभितभीषणनचक्रपाठीनपीठभयदोल्वणवाडवाग्नौ । रङ्गत्तरंगशिखरस्थितयानपात्रास्त्रासं विहाय भवतःस्मरणाद् व्रजति॥४४॥ उद्भूतभीषणजलोदरभारभुग्नाः, शोच्यां दशामुपगताश्च्युतजीविताशा । त्वत्पादपङ्कजरजोऽमृतदिग्धदेहा. मा भवन्ति मकरध्वजतुल्यरूपाः ॥ ४५ ॥

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368