SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ भक्तामर स्तोत्रम् ] | २७७ नात्यद्भुतं भुवनभूषण ! भूतनाथ ! भूतैर्गुणैभूवि भवन्तमभिष्टुवन्तः 1 तुल्या भवन्ति भवतो ननु तेन किं वा, भूत्याश्रितं य इह नात्मसमं करोति । १० ॥ भवन्तमनिमेषविलोकनीयं. दृष्ट्वा नान्यत्र तोषमुपयाति जनस्य चक्षुः । पीत्वा पयः शशिकरद्युति दुग्ध सिन्धोः, क्षारं जल जलनिधेरशितुं क इच्छेत् ॥ ११ ॥ यैः शान्त गगरुचिभिः परमाणुभिस्त्वं, निर्मापित स्त्रिभुवनैकललामभूत ! | तावन्त एव खलु तेऽप्यणवः पृथिव्यां, यत्ते समानमपरं न हि रूपमस्ति ॥ १२ ॥ वक्त्रं क ते सुरनरोरगनेत्रहारि, निःशेष निर्जित जगत्त्रितयोपमानम् । बिम्बं कलङ्कमलिनं क निशाकरस्य, यद्वासरे भवति पाण्डुपलाशकल्पम् ॥ १३॥ सम्पूर्णमण्डलशशाङ्ककलाकलाप ! शुभ्रा गुणास्त्रिभुवनं तव लङ्घयन्ति । ये संश्रितास्त्रिजगदीश्वर ! नाथमेकं, कस्तान्निवारयति सञ्चरतो यथेष्टम् ।। १४ ।। चित्र किमत्र यदि ते त्रिदशाङ्गनाभिनीत मनागपि मनो न विकारमार्गम् । कल्पान्तकालमरुता चलिताचलेन, किं मन्दराद्रिशिखरं चलितं कदाचित् ॥ १५ ॥
SR No.022602
Book TitleJivan Shreyaskar Pathmala
Original Sutra AuthorN/A
AuthorKesharben Amrutlal Zaveri
PublisherKesharben Amrutlal Zaveri
Publication Year
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy