________________
श्रीनन्दीसूत्र]
[२३९
कडनिबद्ध मिकाइया जिणपराणत्ता भावा प्राविति, पन्नविज्जति, परूविज्जति, दंसिजति निदंसिज्जंति, उवदंसिजति । से एवं पाया, एवं नाया, एवं विन्नाया, एवं चरणकरणपरूवरणा ग्राघविजइ, से विवागसुयं ११ । सू० ॥५६॥
से किं तं दिट्टिवाए ? दिट्टिवाए णं सयभावपरूवणा आघविजइ, से समासो पंचविहे पण्णते, तंजहा-परिकम्मे १ सुत्ताई २ पुधगए ३ अणु प्रोगे ४ चूलिया ५।
से किं तं परिकम्से ? परिकम्मे सत्तविहे पण्णते, तंजहासिद्धसेणियापरिकम्मे १ मणुस्ससेणियापरिकम्मे २ पुट्ठसेणिया परिकम्मे ३ श्रोगाढ सेणियापरिकम्मे ४ उवसंपजणसेणियापरिकम्ने ५ विप्पजहणसेणियापरिकम्मे ६ चुयाचुयसेणियापरिकम्मे ७। से किं तं सिद्ध सेणियापरिकम्मे ? सिद्धसेणियापरिकम्ने चउद्दलविहे परणनने, तंजहा-माउगापयाइं १ एगट्ठियपयाई २ अट्ठपयाई ३ पाढोागासपयाइं ४ के उभूयं ५ रासि-. बद्धं ६ एगगुणं ७ दुगुणं ८ तिगुणं के उभूयं १० पडिग्गहो११ संसारपडिग्गहो १२ नंदावतं १३ सिद्धावत् १४, ले तं सिद्धसेणियापरिकम्मे १। से किं तं मणुस्ससेणियापरिकम्मे ? मणुस्ससेणिपरिकम्मे चउद्दसविहे पराणते, तंजहा-माउयापयाइं १ एगट्ठियपवाई२ अटुपयाइं३ पाढोगासपयाइंड केउ भूयं५ रासिबद्धं ६ एगगु७ दुगुणांक तिगुणह केउभूयं १० पडिग्गहो११ संसारपडिग्गहो१२ नंदावतं१३ मणुस्सावत्१४, सेत्तं मणुस्ससेणियापरिकम्मे २। से किं तं पुट्टपेणियापरिकम्मे ? पुट्ठसेणियापरिकम्मे इकारसविहे पराणते, तंजहा-पाढोागास
१-प्रामास ।