Book Title: Jayodaya Mahakavya Purvardha
Author(s): Bhuramal Shastri
Publisher: Digambar Jain Samiti evam Sakal Digambar Jain Samaj

View full book text
Previous | Next

Page 596
________________ ३६-३८] द्वादशः सर्गः ५७३ सौभाग्यवतीभि सुतरां स्वयमेव वृणीध्वं वृणीध्वमित्याविरूपतया सूक्तिपराभिर्मङ्गलवचनपरायणाभिस्तावद्वानां रश्मयो दन्तज्योत्स्नास्तासां मिषाच्छलतः खलु कुसुमानि पुष्पाण्येव विमुचितानि । पुष्पपतनं च फलागमावसरलक्षणं भवतीति यावत् ॥ ३५ ॥ तनुजा यमुरीचकार राज्ञः प्रतिभास्फूर्युपलब्धिपूर्णभाग्यः । प्रकृतेय॑तयेव चास्यजा वाक् समुपारब्धुमगानमेव सा वा ॥ ३६ ।। यदपि त्वमिह प्रमाणभूरित्यभिवृद्धैरनुमानितोऽसि भूरि । इयमाश्रयणेन वर्णशाला जय ते नामविधायिकास्तु बाला ।। ३७ ॥ । यदपीति । यः प्रतिभायाः स्फूर्तरुपलग्धिस्तया पूर्णो भाग्यो जनोऽयं च राज्ञोऽकम्पनस्य तनुजाऽङ्गसम्भवा, उरीचकार स्वीकृतवती तमेव वा वरराजं समुपारब्धं स्वीकतुं प्रकृतेर्ण्यतया सम्बद्धस्पद्ध रूपत्वेन तस्याऽकम्पनस्य, आस्यजा वाग्वाणी चागात् निरगच्छदेवेत्यनुप्रेक्षायाम् । तदेव स्पृष्टयति-हे वरराज, यदपीह सुलोचनायाः प्राणिग्रहणलक्षणे कार्ये त्वं सोमराजपुत्रः प्रमाणभूरित्येवमभिवृद्ध वयसा झानेन च ज्येष्ठभूरि वारम्वारमनुमानितोऽसि । हे जय, इयं पुरः स्थिता बाला सुलोचनाऽऽश्रयणेन ते नाम विधायिका प्रख्यातिभी वर्णशाला रूपसौन्दर्यवती वर्णमातृकेवास्तु ॥ ३६-३७ ॥ वर एव भवानियन्तु वारास्त्युभयोर्विग्रहलक्षणं सदारात् । जय एतु इमां पराजये स्यादथवेयं वरमेव सम्बिधे स्यात् ।। ३८ । __ अर्थ : यह कहते हुए सौभाग्यवती स्त्रियोंने इस उत्सवको सफल बनानेके लिए अपने दांतों की पंक्तिके बहानेसे फूल बरसाये । अर्थात् सब स्त्रियोंने समर्थन किया कि यह सम्बन्ध बहुत अच्छा है ॥ ३५ ॥ । अन्वय : राज्ञः तनुजा यं उरीचकार यश्च स्फूर्युपलब्धिपूर्णभाग्यः तमेव वा प्रकृतेर्षतयेव च राज्ञः आस्यजा वाक् सा समुपालन्धु अगात् । यदपि हे जय ! त्वं इह प्रमाणभूः इति अभिवृद्ध: भूरि अनुमानितः असि, इयं बाला वर्णशाला ते आश्रयणेन नामविधायिका अस्तु । ___ अर्थ : अकम्पन राजाकी पुत्री सुलोचनाने जिसे वरा, वह प्रतिभा एवं स्फूर्तिकी उपलब्धिसे पूर्ण भाग्य वाला है, अतः प्रकृत अर्थकी स्पर्धासे ही मानों उस अकम्पन राजाकी वाणी भी उसे प्राप्त करनेके लिए प्रकट हुई ।। ३६ ।। यद्यपि हे जयकुमार ! तुम यहाँ प्रमाणभूत वृद्धोंके द्वारा भरपूर सम्मानित हुए हो, पर यह मेरी पुत्री वर्णशाला है (सुन्दरी है), अब आपका आश्रय लेकर आपके Jain Education International Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690