Book Title: Jayodaya Mahakavya Purvardha
Author(s): Bhuramal Shastri
Publisher: Digambar Jain Samiti evam Sakal Digambar Jain Samaj

View full book text
Previous | Next

Page 652
________________ २१-२२] त्रयोदशः सर्गः धवेत्यादि । धवः स्वामी ततः सम्भवो यस्य स चासौ संश्रवः प्रेम तस्मादित एकतस्ततः पुनरन्यतो गुरुवर्गमाश्रितो जननी-जनकाविसम्भूतश्चासौ मोहः सम्पर्कभावस्ततो नरराजस्य अकम्पनस्य वशा कन्या सुलोचना, तस्या दृग्दृष्टिस्तयापि तदा दोलाया आचरणं, क्षणमितः क्षणं तत इत्येवं रूपमात्मसात्कृतम्। वशा स्त्रियां सुतायाञ्चेति विश्वलोचनः २० ॥ चिरतः प्रियचारुकारिभिः सुदृशः सम्वारिता पितुः स्मृतिः। प्रियनर्ममहाम्बुधावपि स्थितवान् मातृवियोगवाडवः ॥२१॥ चिरत इति । चिरतो दीर्घकालतः सुलोचनायाः प्रियस्य जयकुमारस्य याश्चारवोsत्यन्तमनोहराः कारयः क्रिया नर्मसम्भाषगाविरूपास्ताभिः कृत्वा पितुर्जनकस्य या स्मृतिः सा तु सम्बरिता निवृत्ता जाताऽपितु प्रियेण सम्पादितो योऽसौ नर्ममहाम्बुधिश्चाटुकारसमुद्रस्तस्मिन्नपि पुनर्मातुर्यो वियोगः स एव वाडवो जलाग्निः स तु स्थितवानेव, अवर्तत एव ॥ २१॥ पितरौ तु विषेदतुः सुतां न तथाऽऽजन्मनिजाङ्कवर्द्धिताम् । प्रविसृज्य तो यथा दुहितुनोयकमुल्लसद्गुणम् ।।२२।। अन्वय : तदा नरराजवशादृशा इतः धवसम्भवसंश्रवात् ततः गुरुवर्गाश्रितमोहतः दोलाचरणं अपि आत्मसात् कृतम् । अर्थ : उस समय इधर तो पतिका प्रेम और उधर माता-पिता गुरुजनोंके वियोगका मोह होनेसे सुलोचनाको दृष्टिने उस समय हिंडोलेका अनुकरण किया। अर्थात् कभी उनकी दृष्टि पतिकी ओर जाती थी और कभी वापिस लौटते हुए गुरुजनोंकी ओर जाती थी ।। २० ॥ अन्वय : सुदृशः पितुः स्मृतिः प्रियचारुकारिभिः चिरतः सम्वरिता, (किन्तु) मातृवियोगवाडवः प्रियनर्ममहाम्वुधौ अपि स्थितवान् । अथ : अब जयकुमारके मधुर वचनालापसे बड़ी देरमें सुलोचनाको जो पितादिकी स्मृति हो रही थी वह तो दूर हो गई, फिर भी जयकुमारका विनोद पूर्ण वार्तालाप समुद्रके समान महान होनेपर भी माताके वियोगकी बडवाग्निको शान्त नहीं कर सका। अर्थात् माताकी याद तो उसके हृदयमें आती ही रही ।। २१ ॥ अन्वय : पितरौ तु आजन्म निजाङ्कवद्धितां सुतां प्रविसृज्य न तथा विषेदतुः यथा उल्लसद्गुणं दुहितुः नायकम् विसृज्य तो (विषेदतुः)। Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690