Book Title: Jayodaya Mahakavya Purvardha
Author(s): Bhuramal Shastri
Publisher: Digambar Jain Samiti evam Sakal Digambar Jain Samaj

View full book text
Previous | Next

Page 665
________________ जयोदय- महाकाव्यम् [ ५५-५७ गलितं निजतेजसा जयो हिमवत्सारमिव स्म मन्यते । अमुकं प्रवहन्तमग्रतो मनसाऽसौ गगनापगाचयम् ।। ५५ ।। गलितमिति । असौ जयकुमारोऽग्रतः प्रवहन्तममुकं गगनापगाचयं गङ्गाप्रवाहं, मनसा निजतेजसा स्वप्रतापेन गलितं द्रवीभूतं हिमवतस्तुषाराद्रेः सारमिव मन्यते स्म । उपमालङ कृत्युत्प्रेक्षयोः सङ्करः ।। ५५ ।। ६४२ पुलिनद्वितयाग्रवर्तिनी स्फुटशाटी समयानुवर्तिनी । सरितः परितोषसंस्कृतिः समभाच्छाद्वलसारसन्ततिः ॥ ५६ ॥ पुलिनेत्यादि । शालानां दूर्वाङ कुराणां सारभूता या सम्ततिः परम्परा यासो सरितो नद्याः पुलिनयोः पाश्वभागयोद्वितयस्याग्रे वर्तत इति पुलिनद्विताग्रवर्तिनी या च स्फुट: शाटया दुकूलस्य समयः सङ्केतस्तमनुवर्तयतीति सा परिधानबुद्धयुत्पादिकात एव परितोषस्य सन्तोषभावस्य संस्कृतियंत्र सा समभात् प्रातीयत ॥ ५६ ॥ कलहंसततिः सरिति प्रतिवर्तिन्यतिकोमलाकृतिः । परितः परिणामनिर्मला सरलेवाथ वभौ सुमेखला ||५७|| कलहंसेत्यादि । सरितो नद्या वृती चोभयपाइवंतती तत्र प्रतिवर्तिनी विद्यमाना तथाऽतिकोमला नदीयसी, आकृति यस्याः सा अतिकोमला कृतिः परितः सर्वत एव पर्वतके यशकी स्थिरताके समान प्रतीत होती थी । वह जयकुमारकी प्रसन्नताके लिए हुई ॥ ५४ ॥ अन्वय : असौ जयः अग्रतः प्रवहन्तम् अमुक गगनापगाचयं मनसा निजतेजसा गलितं हिमवत्सारम् इव मन्यते स्म । अर्थ : उस जयकुमारने आगे बहते हुए उस गंगाके प्रवाहको अपने तेजके द्वारा पिघलकर आये हुए हिमवान् पर्वतके सारके समान समझा ।। ५५ ।। अन्वय : सरितः पुलिनद्वितयाग्रवर्तिनी शाड्बलसारसन्ततिः स्फुटशाटी समयानुवर्तिनी परितोष संस्कृतिः समभात् । अर्थ : उस गंगाके दोनों तटोंपर हरे अंकुरोंका मैदान शोभित हो रहा था वह ऐसा प्रतीत हो रहा था कि मानों समयानुसार गंगा नदीने हरी साड़ी ही पहन रखी हो ॥ ५६ ॥ अन्वय : अथ सरिद्-वृत्ति प्रतिवर्तिनी परितः परिणामनिर्मला अतिकोमला कृतिः कलहंसततिः सरला सुमेखला इव बभौ । अर्थ : इस गंगाके दोनों किनारोंपर कलहँसोंकी जो पंक्ति थी वह देखने में Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690