Book Title: Jayodaya Mahakavya Purvardha
Author(s): Bhuramal Shastri
Publisher: Digambar Jain Samiti evam Sakal Digambar Jain Samaj

View full book text
Previous | Next

Page 661
________________ ६३८ जयोदय-महाकाव्यम् [४५-४६ दृशमिति । तदा सारथी रथवाहकस्तं दिशासु वृशं विकरन्तं नृपं वीक्ष्य, आश्वनुषासम्भवं प्रसङ्गप्राप्तं विषयस्य देशस्थातिशयं महत्त्वमभ्यनुगृह्णन् स महाशयो निम्नोत्तरीत्याह जगाव ॥ ४४ ॥ अपि वालवबालका अमी समवेता अवभान्ति भूपते । विपिनस्य परीतदुत्करा इव वृद्धस्य विनिर्गता इतः ॥४५।। अपोति । भो भूपते, अमी ताववितो वालवस्याजगरस्य बालकाः समवेतास्तेऽस्य वृद्धस्यातिविस्तृतस्य जरिणो वा विपिनस्य वनस्य विनिर्गता बहिभूताः परीततामन्त्राणामुत्कराः समूहा इवावभान्ति दृश्यन्ते । उएमालङ्कारः ॥ ४५ ॥ स्फटयोत्कटया समुच्छ्वसन्नयि षट्खण्डिबलाधिराडितः । अधुनाऽयततां महीरुहामनुगच्छन्निव याति पन्नगः ॥४६।। स्फटयेत्यादि । अयि षट्खण्डिनश्चक्राधिपतेर्बलस्याधिराट् इतोऽयं पन्नगः सर्प उत्कटयोच्चैः कृतया स्फटया फणया समुच्छसन् सन्नधुना महील्हां वृक्षाणायततां वीर्घतामनुगच्छन्निव याति गच्छति । उत्प्रेक्षालङ्कारः ॥ ४६ ॥ अन्वय : दिशासु दृशं वितरन्तं नृपं वीक्ष्य महाशयः सारथिः अनुषङ्गसम्भवं विषयातिशयं अभ्यनुगृह्णन् तं आशु आह । अर्थ : इस प्रकार दिशाओं में अपनी दष्टिको फैलाते हुए जयकुमार महाराजको देखकर उत्तम आशयवाले सारथीने प्रसंग-संगत उस देशकी विशेषताको इस प्रकार कहना प्रारम्भ किया ।। ४४ ॥ __ अन्वय : अपि भूपते ! अमी बालव-बालका समवेता वृद्धस्य विपिनस्य परीतदुत्करा विनिर्गता इव इतः अवभान्ति । ___ अर्थ : सारथीने कहा कि हे राजन् ? इधर देखिये-ये अजगरके बच्चे यहाँ इकट्ठे हुए पड़े हैं, वे ऐसे प्रतीत होते हैं कि इस बूढ़े वनको निकली हुई आँते ही हों ॥ ४५ ॥ ___ अन्वय : अपि षट्खण्डवलाधिराड् इतः पन्नगः उत्कटया स्फटया समुच्छ्वसन् अधुना महीरुहाम् आयततां अनुगच्छन् इव याति । __ अर्थ : हे षट्खण्डि-बलाधिराट् (चक्रवर्तीके सेनापति) जयकुमार ! इधर देखिये कि यह साँप जो अपनी फणाको ऊँचा किये हुए और उच्छ्वास लेते हुए जा रहा है वह ऐसा प्रतीत होता है कि यह यहाँके वृक्षोंकी लम्बाई को ही नापता हुआ जा रहा है ।। ४६ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690