Book Title: Jayodaya Mahakavya Purvardha
Author(s): Bhuramal Shastri
Publisher: Digambar Jain Samiti evam Sakal Digambar Jain Samaj

View full book text
Previous | Next

Page 651
________________ ६२८ जयोदय-महाकाव्यम् [१८-२० प्रायो येषां ते तादृशा बभुः शुशुभिरे। स प्रभुर्जयकुमारश्च तान् सर्वान् अनुकुर्वन् नाहं भवद्भ्यो दूरमित्याविसौहार्दसूचकं शब्दमुच्चरन् ययौ ॥ १७ ॥ अनुगम्य जयं घृतानतिः प्रतियाति स्म स मण्डलावधेः । अनिलं हि निजात्तटात्सरोवरभङ्गश्चटुलापतां गतः ।।१८।। अनुगम्येति । सोऽकम्पनादीनां वर्गश्चटुलापतां गतः प्राप्तङ्गिकमधुरवार्तालापं कुर्वन्, तथा धृता स्वीकृताऽनतिर्नमस्कारो येन तथाभूतः सन्, जयमनुगम्य मण्डलस्य देशस्य योऽवधिः सीमा ततः प्रतियाति स्म निवृत्तोऽभूत् । हि यथा सरोवरस्य भङ्गस्तरङ्गोऽनिलं वायुमनुगम्य निजात्तटान्निवर्तते तथा । उपमालाकारः ॥१८॥ सुदृशा सहितस्ततो हितोऽनुगतोऽसौ नृपतेः सुतैरगात् । अनुवासनयन्वितोऽनिलः सरसः सम्प्रति शीकरेरिव ।।१९।। सुदृशेति । ततः पुनरसो हितः स्व-परकुशलचिन्तको जयकुमारः सुदशा सुलोचनया सहितो भूत्वा, नृपतेरकम्पनस्य सुतैर्हेमाङ्गवादिभिरनुगतोऽभूत् । अनुवासनया सुगन्धवशयाऽन्वितो युक्तः सरसोऽनिलो वायुः शीकरैर्जलकर्णरिव यथा वृश्यते युक्तस्तथेत्यर्थः उपमालङ्कारः ।। १९॥ धवसम्भवसंश्रवादितो गुरुवर्गाश्रितमोहतस्ततः । नरराजवशादृशात्मसादपि दोलाचरणं कृतं तदा ॥२०॥ वर-राज जयकुमार उन्हें आश्वासन देते चले जा रहे थे (कि मैं आप लोगोंसे भिन्न या दूर नहीं हूँ) ॥ १७॥ अन्वय : चटुलापतां गतः सरोवरभंगः निजात्तटात् अनिलं हि स मण्डलावधेः जगं अनुगम्य धृतानतिः प्रतियाति स्म । अर्थ : मधुर आलाप करता हुआ जन-समुदाय जयकुमारका अनुगमन करता हुआ अपने देशकी सीमा तक जाकर वापिस लौट आया। जैसे कि सरोवरके जलकी तरंग पवनका अनुगमन करके अपने तटसे वापिस आ जाता है ॥ १८॥ अन्वय : सम्प्रति अनुवासनयान्वितः सरसः अनिलः शीकरैरिव असौ हितः ततः सुदृशा सहितः नृपतेः सुतैः अनुगतः अगात् । ___ अर्थ : इसके बाद सुलोचना-सहित ओर राजा अकम्पनके पुत्रों सहित वह जयकुमार आगे बढ़ा जैसे कि पवन सरोवरपरसे कमलोंकी सुगन्धरूप वासनाको लेकर कुछ जलके कणोंको साथ लेकर आगे बढ़ता है ।। १९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690