Book Title: Jayodaya Mahakavya Purvardha
Author(s): Bhuramal Shastri
Publisher: Digambar Jain Samiti evam Sakal Digambar Jain Samaj

View full book text
Previous | Next

Page 628
________________ ११३-११५ ] द्वादशः सर्गः ६०५ बलीवर्व संयोगहेतुभूतरज्जूमति सुपात्रनाम्नि दुग्धाविकामत्रवति गोपधानि गोपालकगृहे समिताः सन्तीति परिहास्य भाजनकानि जेमनार्थं पात्राणि ववे वत्तवती ॥ ११२ ॥ अभवत्स तदङ्गसृष्टेः सुविधाता निखिले जनेऽपि हृष्टे । ननु भोजनभाजनेषु चाद्य सुजनीनां समयः स्वयं क्रमाद्यः ।। ११३ ।। अभवदिति । ननु चाद्यास्मिन् काले यः सुजनीनां भोजनार्पणार्थं नियुक्तानां स्त्रीणां समयः समाजः स निखिले जने हृष्टे सुसज्जे सति भोजनभाजनेषु जेमनपात्रेषु तवर्हाणामङ्गानां लड्डुकाबीनां सृष्टेः शरीरे स्तनाबीनामिव सुविधाता विधानकर्ताऽभवत् ॥११३॥ अनुविन्दति सुन्दरे नवीनां दररूपोच्चकुचामितः प्रवीणा । 'स्वरोऽम्बरमाददे श्रियेऽवच्युतमारात्पृथुलस्तनी हिये वः ||११४ || अनुविन्दतीत्यादि । कस्मिश्चिवपि सुम्बरे वररूपेणेषत्प्रकारेण उच्चो कुचौ यस्यास्तां नवीनां कामपि वधूटोमनुविन्वन्ति, पश्यति सति तत्रेतः प्रवीणा तस्याभिप्रायज्ञा प्रौढा परा काचिदपि पृथुलौ पीनतामाप्ती स्तनौ यस्याः साऽऽरात्तत्कालमेव च्युतं स्खलितं स्वमुरोऽम्बरं स्वकीयमञ्चलं ह्रिया लज्जयेव खलु श्रिये स्ववासनाभिव्यक्तिरूपशोभार्थमाददे । एतदपेक्षयाहमधिकसुन्दरीति निवेदनार्थमिति भावः ॥ ११४ ॥ अयि चेतसि जेमनोतिचारः सकलव्यञ्जनमोदनाधिकारम् । शुचिपात्रमिदं कयेत्थमुक्ताः सहसा जग्धिविधौ तु ते नियुक्ताः ||११५ ।। इस प्रकार हास्य करती हुई किसी युवतीने बारातियोंको भाजन दिये । अर्थात् थाली-कटोरे आदि पात्र परोसे ॥ ११२ ॥ अन्वय : ननु चाद्य यः स्वयं सुजनीनाम् समयः स निखिले अपि जने हृष्टे भोजनभाजनेषु क्रमात् तदर्हदङ्गसृष्टेः सुविधाता अभवत् । अर्थ : तत्पश्चात् परिचारिकाओंके समूहने हर्षित होते हुए बाराती जनों - को भोजन करने योग्य सभी वस्तुएँ उन भोजन के भाजनोंमें परोसी ॥ ११३ ॥ अन्वय : दररूपोच्चकुचाम् नवीनां सुन्दरे अनुविन्दति ( सति) इतः पृथुलस्तनी प्रवीणश्रिये अवच्युतम् स्वम् उरोम्बरम् आरात् ह्रियेव आददे । अर्थ: कोई एक युवा बाराती कुछ-कुछ उठे हुए हैं कुच जिसके ऐसी नवोढाकी ओर देखने लगा तो किसी प्रौढा स्त्री जिसके कि स्तन बहुत उन्नत _थे उसने लज्जाके वश होकरके ही मानों अपने स्तनोंसे चिपके हुए अंचलको ठीक किया। आशय यह कि इस बहाने से उसने अपनी सुन्दरता और कामाभिलाषा प्रकट की ॥ ११४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690