Book Title: Jayodaya Mahakavya Purvardha
Author(s): Bhuramal Shastri
Publisher: Digambar Jain Samiti evam Sakal Digambar Jain Samaj

View full book text
Previous | Next

Page 642
________________ १४४-१४५ ] द्वादशः सर्गः स्वागतमिति । भो सज्जनाः, इह संसारे भवतां स्वागतं खलु भाग्यात् पुण्योदया. ल्लभ्यते । किन्तु वयं तु निःस्वेभ्यो दरिद्रेभ्य आगता गणनेव गणना येषां ते, पुनरज्ञाश्च भवामः । अपि केवलं राज्ञां भवतां किं कर्तुं दासतां निर्वाहयितुं सुशकाः सन्तः शिरसा भवतामाज्ञामेव निवहामः । इति माण्डपिकोक्तिः ॥ १४३ ॥ यच्छन्ति कल्पफलिना अपि याचनाभिरावश्यकं प्रणयिभिश्च विनापि ताभिः । नीता वयं सपदि दर्पणमुत्सृजद्भिः हर्षत्तया तदधिकं बहुलं भवद्भिः ।।१४४।। यच्छन्तीति । कल्पफलिनाः स्वर्गकल्पपावपा अपि, आवश्यकमात्रं तदपि याचनाभिरभ्यर्थनाभिर्यच्छन्ति, किन्तु भवद्भिर्युष्माभिः सपद्यधुना ताभिर्याचनाभिविनापि तस्मावावश्यकावधिकं बहुलमनल्पं वस्तुजातं हर्षत्तया नन्वितभावेन, उत्सृजद्भिवितरभिर्वयं तर्पणं तृप्ति नीताः स्मेति अन्यजनानां प्रत्युतिः ॥ १४४ ॥ अस्मत्पदस्य परिवादहरो विभाति, युष्मत्पदागमगुणेऽपि सदङ्कपाती । अन्यार्थसाधकतया विचरन् सुवंशे, सम्यङ् मिथस्त्रिपुरुषीमधुना प्रशंसेत् ॥१४॥ किं कतु सुशका अपि राज्ञां आज्ञा शिरसा निवहामः । __ अर्थ : (पुनः कन्या पक्षवाले लोग बोले-हमारे भाग्यसे आपका शुभागमन हुआ, किन्तु हम लोग तो कुछ भी कर सकने में असमर्थ है, क्योंकि अज्ञानी हैं अनः क्या कर सकते है ? केवल आपकी आज्ञाको शिरोधार्य करते हैं ॥ १४३ ॥ अन्वय : कल्पफलिना अपि याचनाभिः आवश्यकं यच्छन्ति, सपदि भवद्भिः प्रणयिभिस्तु ताभिः विनापि हर्षत्तया तदधिकं बहुलं उत्सृजद्भिः वयं तर्पणम् नीता। अर्थ : (बरातियोंने कहा) कल्पवृक्ष भी याचना करनेसे देते हैं और वह भी आवश्यक वस्तु देते हैं किन्तु हमारे प्रति प्रेम दिखाकर आप लोगोंने तो बिना ही याचना किये हर्ष-पूर्वक आवश्यकतासे भी अधिक बहुत कुछ दिया है । इससे (हमलोग बहुत तृप्त हुए हैं) ।। १४४ ।। ___ अन्वय : सदङ्कपाती युष्मत्पदागमगुणः अपि अन्यार्थसाधकतया सुवंशे विचरन् अस्मत्पदस्य परिवादहरः विभाति, अधुना मिथः सम्यक् त्रिपुरूषीम् प्रशंसेत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690