Book Title: Jayodaya Mahakavya Purvardha
Author(s): Bhuramal Shastri
Publisher: Digambar Jain Samiti evam Sakal Digambar Jain Samaj
View full book text
________________
त्रयोदशः सर्गः स्वजनानुविधानबुद्धिमाननुगन्तुगजपत्तनं पुनः
स पयोदपतिस्त्वकम्पनं रुचया याचितवान्नयान्निजम् ।।१॥ स्वजनेत्यादि । पुनः पाणिग्रहणानन्तरं, पयोदानां मेघानां पतिर्जयकुमार जनानां पित्रादीनामनुविधानं सम्भालनं तस्य बुद्धिर्विचारस्तद्वान् भवन् रुचया प्रेम्णा, अकम्पनं स्वश्वशुरं निजमात्मानं गजपत्तनं हस्तिनापुरं अनुगन्तु याचितवान् । नयादियं नीतिर्यद्विवाहानन्तरं वरः पत्नीमादाय स्वगृहं निवर्तेतेति ॥ १॥
न वदन्नपि काशिकापतिलनेतुर्गुणिनो महामतिः ।
शिरसि स्फुटमक्षतान् ददौ घुपकुर्वन्नपनोदकैः पदौ ।।२।। न वदन्निति । तदा महामतिः काशिकापतिरकम्पनो किञ्चिदपि न वदन्, किन्तु नयनोदकैवियोगजनितप्रेमाश्रुभिगुणिनो बलनेतुर्जामातुयकुमारस्य पदो चरणाबुपकुर्वन्नभिषिञ्चन् तस्य शिरसि स्फुटं स्पष्टरूपेण, मङ्गलसूचकानक्षतान् ददौ, चिक्षेप। हीति निश्चये । सहोक्तिरलङ्कारः ॥२॥
नगरी च वरीयसो विनिर्गमभेरी विवरस्य दम्भतः ।
भवतो भवतो वियोगतः खलु दूनेव तदाऽऽशु चुक्षुभे ॥३।। अन्वय : पुनः स्वजनानुविधानबुद्धिमान् स पयोदपतिः (जयः) निजं गजपत्तनं अनुगन्तु रुचया अकम्पनं याचितवान् ।
अर्थ : (विवाहके पश्चात्) अपने स्वजनोंके मिलनेकी इच्छासे अपने हस्तिनापुर नगरको जानेके लिए उस मेघोंके स्वामी जयकुमारने, सुलोचनाके पिता अकम्पन महाराजसे नीतिके अनुसार आज्ञा माँगी ॥ १ ॥
अन्वय : तदा न वदन् अपि महीपतिः काशिकापतिः नयनोदकैः बलनेतुः नयनोदकैः पदौ उपकुर्वन् स्पष्टं शिरसि अक्षतान् ददौ ।
अर्थ : काशिकापति अकम्पन महाराजने मुँहसे कुछ नहीं बोलकर जयकुमारके चरणोंको नेत्रोंके आसुओंसे अभिषिक्त करते हुए जयकुमारके मस्तकपर अक्षत अर्पण किये ।। २॥
अन्वय : नगरी च वरीयसो विनिर्गम-भेरीविरवस्य दम्भतः भवतः भवतः वियोगत खलु दूना इव तदा आशु चुक्षुभे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690